गोण्डा (उत्तरप्रदेश), बरावाफात शोभायात्रायाः समये राष्ट्रविरोधी नाराः कथिताः इति कारणेन अज्ञातजनानाम् विरुद्धं पुलिसेन प्राथमिकी रजिस्ट्रीकृता इति गुरुवासरे अधिकारिणः अवदन्।

सामाजिकमाध्यमेषु अस्य घटनायाः कथितः भिडियो प्रकाशितः।

दाखिलस्य प्रतिवेदनस्य उद्धरणं दत्त्वा अपर पुलिस अधीक्षकः (पश्चिम) राधेश्याम रायः अवदत् यत् 16 सितम्बरस्य सायं मण्डलस्य परसापुरनगरे बारावाफतस्य शोभायात्राः निर्गताः।

शोभायात्रायां संलग्नाः केचन युवानः राष्ट्रविरोधिनाराः उत्थापयितुं आरब्धवन्तः इति सः अवदत्।

घटनायाः त्रयः दिवसाः अनन्तरं गुरुवासरे सामाजिकमाध्यमेषु अस्य भिडियो वायरल् अभवत् इति रायः अवदत्।

इसके बाद पर्सापुर थाना के उपनिरीक्षक वीरेन्द्र कुमार श्रीवास्तव ने अज्ञात युवाओं के खिलाफ मुकदमा दर्ज किया।

रायः अवदत् यत् पंजीकृत-एफआईआर-मध्ये उक्तं यत् शोभायात्रायां सम्बद्धानां मुस्लिम-समुदायस्य युवानः राष्ट्रविरोधी नाराः उत्थाप्य शान्तिं बाधितुं हिन्दु-धार्मिक-भावनानां क्षतिं कर्तुं च प्रयतन्ते स्म।

तेषां कार्यस्य कारणेन अन्यसमुदायस्य जनानां मध्ये बहु क्रोधः वर्तते इति एफआइआर-पत्रे उक्तम्।

सः अवदत् यत् पुलिसाः भिडियायाः आधारेण युवानां परिचयं कर्तुं प्रयतन्ते। अपराधिनः शीघ्रमेव गृहीताः भविष्यन्ति।