मुख्यसचिवः मनोजपन्तेन गुरुवासरे स्वास्थ्यसचिवं नारायणस्वरूप निगमं दत्तस्य टिप्पण्यां उक्तं यत् राज्यसर्वकारेण राज्यस्य पूर्वपुलिसमहानिदेशकः सुरजितकरपुरकायस्थः अस्य प्रयासस्य नेतृत्वं कर्तुं नियुक्तः इति।

"अस्मिन् विषये आवश्यकं सहकार्यं सम्बन्धितैः सर्वैः विस्तारितव्यम्" इति टिप्पण्यां पठितम् आसीत् ।

टिप्पण्यानुसारं स्वास्थ्यसेवासुविधासु कर्तव्यनिष्ठकक्ष्याणां, प्रक्षालनगृहाणां, सीसीटीवी-सुविधानां, पेयजलसुविधानां च पर्याप्तं उपलब्धता सुनिश्चिता भवेत्। अस्मिन् सन्दर्भे कार्याणि यथाशीघ्रं सम्पन्नं भवितुमर्हन्ति।

सर्वेभ्यः चिकित्सामहाविद्यालयेभ्यः अस्पतालेभ्यः अन्येभ्यः स्वास्थ्यसेवासंस्थाभ्यः सर्वैः हितधारकैः सह परामर्शेन एतेषां उपायानां कार्यान्वयनम् सुनिश्चित्य सल्लाहः अवश्यं दातव्यः इति टिप्पण्यां पठितम्।

टिप्पण्यानुसारं विभागेन आन्तरिकशिकायतसमित्या सह समितिः पूर्णतया कार्यात्मकाः भवेयुः इति अपि निर्णयः कृतः अस्ति।

"राज्यस्य गृहविभागेन सह परामर्शं कृत्वा प्रत्येकस्मिन् स्वास्थ्यसेवासुविधायां महिलापुलिस/सुरक्षाकर्मचारिभिः सह पर्याप्तसङ्ख्यायां पुलिस/सुरक्षाकर्मचारिणां तैनाती सुनिश्चितं कर्तव्यम्। एतदपि सुनिश्चितं कर्तव्यं यत् स्थानीयपुलिसप्रधिकारिभिः कृते चलदलानि तैनातानि सन्ति।" विशेषतः रात्रौ घण्टासु निगरानीयता" इति मुख्यसचिवस्य टिप्पण्यां पठितम् ।

"स्वास्थ्यसेवाकर्मचारिणां सुरक्षां सुरक्षां च सुनिश्चित्य केन्द्रीकृतसहायतारेखासंख्या कार्यान्विता इति सुनिश्चितं कर्तव्यम्। प्रत्येकस्मिन् स्वास्थ्यसेवासुविधायां यथाशीघ्रं एतादृशी सहायतारेखाः अपि उपलब्धाः भवेयुः। अभिगमननियन्त्रणप्रणालीभिः सह पैनिककॉलबटनअलार्मप्रणालीं भवितुमर्हति प्रत्येकस्मिन् स्वास्थ्यसेवासुविधायां यथाशीघ्रं कार्यं कर्तुं शक्यते" इति तत्र पठितम्।

अन्येषां च वैद्यानां, परिचारिकाणां, जीडीए-प्रविधिज्ञानाम् रिक्तपदानां पूरणार्थं तत्कालं पदानि ग्रहीतव्यानि इति अपि निर्णयः कृतः अस्ति। "रोगी & रोगी पक्षसहितानाम् सर्वेषां हितधारकाणां शिकायतां शिकायतां च शीघ्रं सम्बोधयितुं सुदृढं शिकायतनिवारणव्यवस्था विकसितव्या" इति टिप्पण्यां पठितम्।