“अतिभारस्य, मोटापेः, तत्सम्बद्धानां चयापचयविकारानाम् भारः निरन्तरं वर्धमानः अस्ति, येन बालकाः प्रौढाः च प्रभाविताः भवन्ति” इति डब्ल्यूएचओ दक्षिणपूर्व एशियायाः क्षेत्रीयनिदेशिका सैमा वाजेड् अवदत्

सा अवलोकितवती यत् एतेषु “हृदयरोगः, मधुमेहः, कर्करोगः इत्यादीनां असंक्रामकरोगाणां” प्रकरणाः वर्धिताः सन्ति, एते च अधुना “प्रदेशे सर्वेषां मृत्योः प्रायः द्वितीयतृतीयांशस्य उत्तरदायी” सन्ति

प्रौढानां अतिरिक्तं पञ्चवर्षेभ्यः न्यूनानां बालकानां प्रायः ५० लक्षं बालकाः अतिभारयुक्ताः सन्ति, ५ तः १९ वर्षाणां मध्ये ३७३ लक्षं बालकाः च अस्मिन् क्षेत्रे प्रभाविताः सन्ति

क्षेत्रं द्रुतगतिना नगरीकरणेन सह द्रुतजनसांख्यिकीयसंक्रमणं अपि अनुभवति, आर्थिकवृद्धिः च अस्वस्थ आहारं, शारीरिकक्रियाकलापं न्यूनीकृत्य, अधिकानि निषण्णजीवनशैल्याः च अधिकं चालयति प्रायः ७४ प्रतिशतं किशोराः, ५० प्रतिशतं प्रौढाः च पर्याप्तं शारीरिकरूपेण सक्रियताम् न प्राप्नुवन्ति ।

मोटापा, एनसीडी च २०३० तमस्य वर्षस्य सततविकासस्य कार्यसूचीं प्राप्तुं प्रमुखाः आव्हानाः सन्ति । एतत् २०३० तमवर्षपर्यन्तं एनसीडी-रोगेण अकालमृत्युं निवारण-उपचारयोः माध्यमेन एकतृतीयभागं न्यूनीकर्तुं मानसिकस्वास्थ्यं कल्याणं च प्रवर्धयितुं प्रयतते ।

क्षेत्रीयनिदेशकः अवदत् यत्, “अस्य लक्ष्यस्य प्राप्त्यर्थं स्वस्थ आहारः नियमितशारीरिकक्रियाकलापः च मौलिकाः सन्ति ।

परन्तु ज्ञानस्य व्यवहारपरिवर्तनात् अधिकं “स्वस्थतरविकल्पानां समर्थनं प्रोत्साहयति च इति वातावरणानां” आवश्यकता वर्तते इति सा अवदत् ।

वाजेड् इत्यनेन गृहे, विद्यालये, खुदराविक्रये, डिजिटलस्थानेषु च स्वस्थतरं खाद्यवातावरणं निर्मातुं सशक्तनियामकरूपरेखाणां नीतीनां च आह्वानं कृतम्। राजकोषीयनीतिभिः स्वस्थ आहारस्य अपि प्रोत्साहनं कर्तव्यम् इति सा अवदत्।

वाजेड् इत्यनेन उल्लेखितम् यत् अस्मिन् क्षेत्रे अनेके देशाः खाद्यलेबलिंग् नियमाः प्रवर्तयित्वा, खाद्येषु ट्रांस् वसा प्रतिबन्धं कृत्वा, शर्करा-मधुरयुक्तेषु पेयेषु करं कार्यान्वितुं च महती प्रगतिम् अकरोत् परन्तु स्वस्थसमुदायस्य दिशि प्रगतिः चालयितुं अग्रे कार्यवाही आवश्यकी इति सा अवदत्।