प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यस्य अध्यक्षतायां मन्त्रिमण्डलेन चन्द्रयान-४ इत्यस्मै चन्द्रे सफलतया अवतरित्वा अन्तरिक्षयात्रिकाणां पृथिव्यां प्रत्यागमनाय सहायतां कर्तुं प्रौद्योगिकीनां विकासाय प्रदर्शनाय च अनुमोदनं कृतम्।

चन्द्रस्य नमूनानि संग्रहीतुं, सुरक्षिततया पुनः आनयितुं, पृथिव्यां विश्लेषणं कर्तुं च अस्य अभियानस्य उद्देश्यम् अस्ति ।

“चन्द्रयान-४ मिशनं अन्ततः चन्द्रे भारतीयस्य अवरोहणस्य (२०४० वर्षपर्यन्तं योजनाकृतम्) कृते आधारभूतप्रौद्योगिकीक्षमताम् अवाप्स्यति, सुरक्षिततया च पृथिव्यां पुनः प्रत्यागमिष्यति” इति मन्त्रिमण्डलसञ्चारपत्रस्य अनुसारम्

“डॉकिंग्/अनडॉकिंग्, लैण्डिंग्, पृथिव्यां सुरक्षितं पुनरागमनाय तथा चन्द्रस्य नमूनासंग्रहणं विश्लेषणं च साधयितुं ये प्रमुखाः प्रौद्योगिकीः आवश्यकाः सन्ति, तेषां प्रदर्शनं भविष्यति” इति तत्र उक्तम् चन्द्रयान-३ इत्यनेन लण्डरस्य सुरक्षितं मृदु च अवरोहणं कठिनचन्द्रपृष्ठे सफलतया प्रदर्शितम् । तया महत्त्वपूर्णाः प्रौद्योगिकीः स्थापिताः, एतादृशाः क्षमताः च प्रदर्शिताः ये अन्येषु कतिपयेषु राष्ट्रेषु एव सन्ति ।

चन्द्रस्य नमूनानि संग्रह्य तान् सुरक्षिततया पृथिव्यां पुनः प्रत्यागन्तुं क्षमता अग्रिमा आव्हानं वर्तते ।

चन्द्रयान-४ अभियानं “२,१०४.०६ कोटिरूप्यकाणां योजना अस्ति”, अन्तरिक्षयानस्य विकासः तस्य प्रक्षेपणं च इसरो-संस्थायाः सम्पादनं भविष्यति ।

मन्त्रिमण्डलेन उक्तं यत् “व्ययस्य अन्तर्गतं अन्तरिक्षयानविकासः साकारीकरणं च, एलवीएम३ इत्यस्य प्रक्षेपणवाहनमिशनद्वयं, बाह्यगहनान्तरिक्षजालसमर्थनं तथा च डिजाइनप्रमाणीकरणार्थं विशेषपरीक्षाणां संचालनं च अन्तर्भवति, अन्ततः चन्द्रस्य पृष्ठे अवतरणस्य, पृथिव्यां सुरक्षितरूपेण पुनरागमनस्य च मिशनं च भवति संगृहीतचन्द्रनमूनम्” इति ।

अस्य मिशनस्य “अनुमोदनात् ३६ मासेषु समाप्तिः” इति अपेक्षा अस्ति इति मन्त्रिमण्डलेन उक्तम् ।

इदानीं भारतीय-अन्तरिक्ष-कार्यक्रमस्य दृष्टिः विस्तारयन् २०३५ तमे वर्षे भारतीय-अन्तरिक्ष-स्थानकं, २०४० तमवर्षपर्यन्तं चन्द्रपृष्ठे अवतरितुं च भारतीयः कल्पितः आसीत्

अस्य लक्ष्यस्य प्रति बुधवासरे मन्त्रिमण्डलेन बीएएस-१ इत्यस्य प्रथमस्य मॉड्यूलस्य विकासाय अनुमोदनं कृतम्।

मन्त्रिमण्डलेन गगन्यान् कार्यक्रमस्य संशोधनं कृत्वा बीएएस कृते विकासस्य व्याप्तिः पूर्ववर्ती मिशनं च समाविष्टं कृतम्, अतिरिक्तं चालकदलरहितं मिशनं च कारकं कृतम्

मन्त्रिमण्डलेन उक्तं यत्, “पूर्वमेव अनुमोदितकार्यक्रमे ११,१७० कोटिरूप्यकाणां शुद्धातिरिक्तवित्तपोषणेन संशोधितव्याप्तियुक्तस्य गगन्यानकार्यक्रमस्य कुलवित्तपोषणं २०,१९३ कोटिरूप्यकाणि यावत् वर्धितम् अस्ति।

“दीर्घकालीनमानव-अन्तरिक्ष-मिशनस्य कृते महत्त्वपूर्ण-प्रौद्योगिकीनां विकासः, प्रदर्शनं च लक्ष्यम् अस्ति” इति तत्र उक्तम् ।

कार्यक्रमस्य अन्तर्गतं २०२६ तमे वर्षे अष्टौ मिशनाः परिकल्पिताः सन्ति, तथा च BAS-1 इत्यस्य विकासः, अपि च २०२८ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं विविधप्रौद्योगिकीनां प्रदर्शनार्थं प्रमाणीकरणार्थं च अन्यचत्वारि मिशनाः