ह्वासोङ्गफो-११-डा-४.५ इति नामकस्य नूतनप्रकारस्य सामरिक-बैलिस्टिक-क्षेपणास्त्रस्य परीक्षण-अग्नि-प्रहारस्य उद्देश्यं ३२० कि.मी.-मध्यम-परिधि-मध्ये प्रहार-सटीकतायाः, ४.५ टन-भारस्य सुपर-बृहत्-परम्परागतस्य तस्य पेलोड्-विस्फोटक-शक्तेः च सत्यापनम् आसीत् युद्धशिरः इति केसीएनए अवदत्।

उत्तरकोरियादेशेन एकस्य सामरिकस्य क्रूज-क्षेपणास्त्रस्य अपि परीक्षणं कृतम् यस्य कार्यक्षमतायाः युद्ध-उपयोगाय अत्यन्तं उन्नतिः अभवत् इति केसीएनए-संस्थायाः उद्धृत्य सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

किम जोङ्ग उन् इत्यनेन उक्तं यत् सुरक्षास्थित्या देशस्य कृते आत्मरक्षायाः सैन्यक्षमतां वर्धयितुं अत्यावश्यकं भवति इति केसीएनए अवदत्।

उत्तरकोरियादेशस्य नेता परमाणुबलस्य निरन्तरं सुदृढीकरणस्य आवश्यकतायाः उपरि बलं दत्तवान् तथा च पारम्परिकशस्त्रक्षेत्रे सशक्ततमा सैन्यतकनीकीक्षमता, प्रचण्डा आक्रामकक्षमता च भवतु इति।