नगरीय-पट्टिकायाः ​​संगीत-वीडियो-मध्ये दिलेर-खरकिया-पिहू-शर्मा-योः दृश्यं दृश्यते, तत्र च एकस्य युव-विवाहित-दम्पत्योः चूड-क्रयणस्य विषये रोमान्टिक-विनोदं कुर्वन्ती चलीपूर्वकं परस्परं चिडयति इति कथा अस्ति अस्य पटलस्य सङ्गीतं रियाजी इत्यनेन रचितम् अस्ति ।

गीतस्य विषये कथयन्त्याः रेणुका अवदत् यत् – “एतत् नूतनयुगस्य हरियाणवीगीतं यत् समकालीनभावं बहिः आनयति । गीतं प्रेमस्य निर्दोषं सारं गृह्णाति, यत् द्वयोः पात्रयोः पर्दायां सुन्दरं चित्रणं भवति । तस्मिन् कार्यं कुर्वन् अहं गीतस्य प्रेम्णि अभवम्, आशासे प्रेक्षकाः अपि अस्मिन् गीतेन विनोदं करिष्यन्ति” इति ।

डिलेर् खराकिया इत्यनेन तत् “zesty track” इति उक्तं यत् मुखं स्मितं जनयति । सः अवदत् यत् यस्मिन् दिने एतत् गीतं तस्य समीपम् आगतं तस्मात् दिवसात् एव सः अत्यन्तं रोमाञ्चितः अभवत् ।

“पिहुः, दलेन च सह मिलित्वा कार्यं कृत्वा मम एतावत् मजा अभवत्, आशासे प्रेक्षकाः अस्मिन् गीते स्वस्य सर्वं प्रेम्णः वर्षणं कुर्वन्ति” इति सः साझां कृतवान् ।

अस्य पटलस्य निर्माता उदित ओबेरोई अवदत् यत् – “एतत् विशिष्टं प्रादेशिकगीतं नास्ति । वयं राष्ट्रियदर्शकानां आकर्षणार्थं कृतवन्तः, रोमान्टिकश्रोतृणां कृते एतत् सम्यक् उपहारं भविष्यति। सर्वे कलाकाराः अस्मिन् पटलेन सह मिलित्वा निर्विघ्नतया जादू निर्मान्ति” इति ।

इन्फिनिक्स म्यूजिक् इति लेबलेन एतत् गीतं प्रदर्शितम् अस्ति ।