यातायातसम्बद्धं वायुप्रदूषणं दमातः दम्मा-COPD (Chronic obstructive pulmonary disease) इति प्रगतेः सह अपि दृढतया सम्बद्धम् अस्ति इति आस्ट्रियादेशस्य वियनानगरे ERS Congress the European Respiratory Society (ERS) Congress इत्यत्र प्रस्तुतस्य द्वितीयस्य अध्ययनस्य अनुसारम्।

प्रथमं अध्ययनं नॉर्वेदेशस्य बर्गेन् विश्वविद्यालयस्य वैश्विकजनस्वास्थ्यविभागस्य प्राथमिकसेवाविभागस्य शान्शन् जू इत्यनेन प्रस्तुतम्।

अध्ययनेन श्वसनस्वास्थ्यस्य दीर्घकालीनसंपर्कस्य (१९९० तः २००० पर्यन्तं) च कणद्रव्यस्य, कृष्णकार्बनस्य, नाइट्रोजनडाय-आक्साइडस्य, ओजोनस्य, हरितत्वस्य च (व्यक्तिगृहस्य परितः वनस्पतिस्य परिमाणं स्वास्थ्यं च) च सम्बन्धस्य मूल्याङ्कनं कृतम्

“विशेषतः वयं अवलोकितवन्तः यत् एतेषु प्रदूषकेषु प्रत्येकं अन्तरचतुर्थांशपरिधिवृद्धेः कृते प्रदूषकस्य आधारेण आस्पतेः प्रवेशस्य जोखिमः प्रायः ३० तः ४५ प्रतिशतं यावत् वर्धते अपरपक्षे हरितत्वेन श्वसनचिकित्सालये प्रवेशस्य जोखिमः न्यूनीकृतः” इति जू अवदत् ।

परन्तु यद्यपि हरितत्वं श्वसनस्य आस्पतेषु प्रवेशस्य न्यूनतायाः जोखिमेन सह सम्बद्धम् आसीत् तथापि विशेषतः तृणज्वरस्य सह-उपस्थितिं दृष्ट्वा श्वसन-आपातकालीन-कक्षस्य भ्रमणस्य वर्धितायाः संख्यायाः अपि सम्बद्धम् आसीत्

द्वितीयं अध्ययनं यूके-देशस्य लेस्टर्-विश्वविद्यालयस्य पर्यावरणस्वास्थ्य-स्थायित्व-केन्द्रस्य डॉ. सैमुअल् कै इत्यनेन प्रस्तुतम् ।

प्रत्येकस्य प्रतिभागिनः गृहपतेः मुख्यतया वायुप्रदूषकद्वयस्य स्तरः – कणपदार्थः नाइट्रोजनडाय-आक्साइड् च – अनुमानितः, आनुवंशिकजोखिमाङ्कः च

दलेन ज्ञातं यत् प्रत्येकं १० माइक्रोग्राम प्रति मीटर् घनरूपेण कणद्रव्यस्य अधिकसंपर्कस्य कृते दमारोगिषु सीओपीडी-रोगस्य जोखिमः ५६ प्रतिशतं अधिकः भवति

“अस्माभिः एतदपि ज्ञातं यत् नाइट्रोजन-डाय-आक्साइड्-इत्यस्य अधिक-संपर्केन जोखिमः वर्धते । तदतिरिक्तं यदि व्यक्तिः मध्यमतः उच्चपर्यन्तं आनुवंशिकजोखिमस्कोरं वहति तर्हि दम्मस्य सीओपीडीपर्यन्तं प्रगतिः भवति इति कारणेन नाइट्रोजनडाय-आक्साइड्-संपर्कस्य वर्धनस्य जोखिमः अपि अधिकः भवति” इति डॉ. कै व्याख्यातवान्