कोलकाता, आन्दोलनकारी कनिष्ठवैद्याः सोमवासरे रात्रौ अवदन् यत् यावत् पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी इत्यनेन तेषां माङ्गल्याः विषये तेभ्यः कृताः सर्वे प्रतिज्ञाः साकाराः न भवन्ति तावत् यावत् ते स्वस्य ‘कार्यं विरामं’ प्रदर्शनं च निरन्तरं करिष्यन्ति।

कोलकातापुलिसआयुक्तं विनीतगोयलं पदात् निष्कासयितुं बनर्जी इत्यस्य घोषणायाः अपि चिकित्सकाः प्रशंसाम् अकरोत्, तत् स्वस्य नैतिकविजयम् इति वर्णितवन्तः।

"सीएम-महोदयेन कृताः प्रतिज्ञाः साकाराः न भवन्ति तावत् यावत् वयम् अत्र 'स्वास्थ्यभवने' (स्वास्थ्यविभागस्य मुख्यालये) 'कार्यं विरामं' प्रदर्शनं च निरन्तरं करिष्यामः। आरजी कार-सम्बद्धे सर्वोच्चन्यायालये मंगलवासरे सुनवायी अपि वयं प्रतीक्षामहे बलात्कार-हत्याप्रकरणम्” इति एकः आन्दोलनकारी वैद्यः अवदत् ।

कनिष्ठवैद्याः अवदन् यत् ते मंगलवासरे श्रवणस्य अनन्तरं सभां करिष्यन्ति, अपि च स्वस्य ‘कार्यं विरमन्तु’, प्रदर्शनं च कर्तुं आह्वानं करिष्यन्ति।

बनर्जी इत्यस्याः घोषणायाः अनन्तरं उत्सवेषु भग्नाः चिकित्सकाः स्वकालीघाटनिवासस्थानात् प्रत्यागत्य ‘स्वस्थ्यभवने’ मीडियासमूहं सम्बोधयन्ति स्म, यत्र मुख्यमन्त्री वैद्यानां प्रतिनिधिमण्डलस्य च मध्ये सभा अभवत्।

ततः पूर्वं सोमवासरे रात्रौ बनर्जी इत्यनेन कोलकातापुलिसआयुक्तस्य, स्वास्थ्यसेवानिदेशकस्य, चिकित्साशिक्षानिदेशकस्य च निष्कासनस्य घोषणा कृता, विरोधं कुर्वतां कनिष्ठवैद्यानां माङ्गल्याः अनुसरणं कृत्वा।

९ अगस्तदिनाङ्के आरजी कार-अस्पताले एकस्याः चिकित्सकस्य बलात्कारस्य हत्यायाः च विषये मासाधिकं गतिरोधस्य समाप्त्यर्थं आन्दोलनशीलवैद्यैः सह विस्तृतसमागमस्य अनन्तरं मुख्याधिकारिणा एषा घोषणा अभवत्।

"अस्माकं आन्दोलनं केवलं सामान्यजनानाम् समर्थनात् एव सम्भवम्। राज्यप्रशासनेन ३८ दिवसेभ्यः परं अस्माकं आन्दोलनस्य पुरतः प्रणामं कर्तव्यम् आसीत्। अस्माकं भगिन्याः न्यायं प्राप्तुं यावत् अद्यापि दीर्घः मार्गः अस्ति" इति अन्यः कनिष्ठः वैद्यः अवदत् .