स्वस्य फोटो-साझेदारी-मञ्चं प्रति गत्वा स्वस्य इन्स्टाग्राम-मध्ये ९४ लक्षं अनुयायिनः सन्ति, भूमिः स्वस्य हाले दिल्ली-यात्रायाः एकं स्नैपशॉट् साझां कृतवती ।

अभिनेत्री लिखितवती यत्, “दिल्लीतः बहिः उड्डीय गन्तुं पूर्वं अनिवार्यं भोजनस्य पिट्-स्टॉप्” इति ।

भूमिः दक्षिणभारतीयस्य थालीयाः चित्रं साझां कृतवान् यस्मिन् साम्बरेन सह डोसा, नारिकेले चटनी, वडा इत्यस्य लघुखण्डः च आसीत् ।

दक्षिणभारतस्य प्रसिद्धे संयुक्ते इन्दिरागान्धी-अन्तर्राष्ट्रीयविमानस्थानकस्य टर्मिनल् ३ इत्यत्र एतत् चित्रं क्लिक् कृतम् ।

पूर्वं ‘बढ़ाई दो’ अभिनेत्री स्वस्य कोलाजं साझां कृतवती, यदा स्वस्य मृतप्रशंसकान् दिल्लीनगरस्य शीर्षस्थानानां खाद्यसन्धिविषये ज्ञातुं पृष्टवती यत् ते उत्तमं समयं व्यतीतवन्तः।

इदानीं व्यावसायिकमोर्चे भूमिः षड्वर्षाणि यावत् यशराजचलच्चित्रे सहायककास्टिंग्निर्देशकरूपेण कार्यं कृतवती आसीत् । पश्चात् २०१५ तमे वर्षे 'दम् लगा के हैशा' इति रोमान्टिक-हास्य-प्रहसनस्य विस्मयकारीं चलच्चित्रं पदार्पणं कृतवती ।

अयं चलच्चित्रः शरतकतरिया इत्यनेन लिखितः निर्देशितः च रोमान्टिकः हास्यचलच्चित्रः आसीत्, यस्मिन् आयुष्मन् खुर्राणः, संजयमिश्रः, अलका अमीनः, श्रीकान्तवर्मा, सीमापहवा च मुख्यभूमिकासु अभिनयम् अकरोत् ।

ततः सा 'शौचालय: एक प्रेम कथा', शुभ मंगल सावधान', 'बाला', 'पतिपत्नी और वोह', 'सान्द की आँख', बढाई दो', रक्षाबन्धन', 'कामकथाः' इत्यादिषु अनेकेषु प्रतिष्ठितचलच्चित्रेषु अभिनयं कृतवती अस्ति ', 'थैंक यू फॉर कमिंग', 'भीद', 'द लेडी किलर' च ।

भूमिः अन्तिमे समये २०२४ तमे वर्षे ‘देध बिगहा जमीन्’ इत्यस्य प्रसिद्धिनिर्देशकस्य पुलकितस्य नेतृत्वे २०२४ तमे वर्षे रोमाञ्चकारी-नाटकस्य ‘भक्षक’ इत्यस्मिन् दृष्टा आसीत् । मुजफ्फरपुर-आश्रय-प्रकरणस्य आधारेण एतत् चलच्चित्रम् आसीत् । अस्मिन् संजयमिश्रः, आदित्यश्रीवास्तवः, साई ताम्हंकरः, तनिषा मेहता, सामतासुदीक्षा, दुर्गेशकुमारः च निर्णायकभूमिकाः आसन् ।

गौरीखानः गौरववर्मा च रेड चिलीज इन्टरटेन्मेण्ट् इत्यस्य बैनरेण अस्य चलच्चित्रस्य बैंकरोलं कृतवन्तौ । सम्प्रति नेटफ्लिक्स् इत्यत्र एतत् चलच्चित्रं प्रसारितम् अस्ति ।

अग्रे भूमिः निर्देशकः अमृतराजगुप्तस्य नेतृत्वे ‘दलदल’ इति जालश्रृङ्खलायां दृश्यते। श्रृङ्खलायां भूमिः पुलिसस्य भूमिकां निबन्धं करिष्यति। श्रृङ्खला प्राइम विडियो इत्यत्र स्ट्रीमिंग् भविष्यति।

– अयस्/ ९.