मुम्बई, अभिनेत्री करीना कपूरखानः बुधवासरे अवदत् यत् सा पुनः एकवारं पतिना सैफ अली खान इत्यनेन सह पर्दास्थानं साझां कर्तुम् इच्छति तथा च आशास्ति यत् शीघ्रमेव तस्याः मार्गे सहकार्यस्य अवसरः आगमिष्यति।

४३ वर्षीयायाः अभिनेत्री इत्यस्याः कथनमस्ति यत् सा सैफस्य तेलुगुभाषायाः पदार्पणस्य "देवरा: भागः १" इत्यस्य प्रतीक्षां करोति, यत् २७ सितम्बर् दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति।

"अधुना तस्य सह कार्यं कर्तुं मम प्रीतिः भविष्यति। सः अपि रक्तस्य स्वादनं करिष्यति यतोहि सः प्रथमवारं आगामिसप्ताहे प्रदर्शिते तेलुगु-चलच्चित्रे आगच्छति। अतः अहं मन्ये यत् जनाः यथार्थतया उत्साहिताः सन्ति, अतः अहं किमपि कर्तुं प्रीतिमान् भविष्यामि him soon, hopefully" इति करीना पत्रकारैः उक्तवती।

सा स्वस्य कार्यक्षेत्रस्य २५ वर्षाणि पूर्णानि इति चलच्चित्रमहोत्सवस्य पूर्वं पत्रकारकार्यक्रमे वदति स्म।

अस्मिन् कार्यक्रमे करीना आधिकारिकतया "PVRINOX celebrates 25 Years of Kareena Kapoor Khan Festival" इति शीर्षकेण अत्र PVR INOX Lido Cinema इत्यत्र उत्सवस्य घोषणां कृतवती।

सप्ताहव्यापी अयं चलच्चित्रमहोत्सवः २० सेप्टेम्बर् तः २७ सेप्टेम्बर् पर्यन्तं १५ नगरेषु ३० तः अधिकेषु सिनेमाभवनेषु प्रचलति।

करीना, या प्रथमवारं जेपी दत्ता इत्यस्य युद्धनाटकस्य "एलओसी कारगिल्" इत्यस्मिन् सैफ इत्यनेन सह कार्यं कृतवती, तदनन्तरं "ओमकारा", "ताशन", "कुर्बान", "एजेण्ट् विनोद" इत्यादीनां हिट्-गीतानां कृते, महोत्सवस्य विषये श्रुत्वा सः अत्यन्तं प्रसन्नः अभवत् इति अवदत् तथा च... तस्मिन् उपस्थितः भवितुम् इच्छति।

"यदा मया एतस्य विषये कथितं तदा सः अतीव उत्साहितः आसीत्। अतः सः 'ओमकार', 'अशोका' च निश्चितरूपेण द्रष्टुम् इच्छति" इति सा अपि अवदत्।

२०१२ तमस्य वर्षस्य अक्टोबर्-मासे सैफ-इत्यनेन सह विवाहं कृत्वा तस्य सह पुत्रद्वयं -- तैमूर्, जेह च -- साझां कृतवती अभिनेत्री तस्याः बालकाः तस्याः किमपि चलच्चित्रं न दृष्टवन्तः इति प्रकटितवती

"कदाचित् मया तान् उत्सवे किमपि द्रष्टुं प्रेरयितव्यम्। अहं मन्ये यदि अहं पृच्छामि तर्हि सर्वे 'जब वी मेट्' इति वदिष्यन्ति। 'ओमकारा' तेषां कृते पित्रा अन्तः किञ्चित् आश्चर्यजनकं भविष्यति। अतः, आम्, अहं मन्ये वयं 'जब् वी मेट्' इत्यनेन आरभुं शक्नुमः" इति करीना अवदत्।

तैमूरस्य विषये वदन्ती करीना अवदत् यत् सः जानाति यत् सः पपराजी-समूहेषु प्रसिद्धः अस्ति।

"परितः पपराजीभिः सह सः जानाति यत् सः प्रसिद्धः अस्ति। परन्तु सः पृच्छति एव, ‘किं अहं प्रसिद्धः अस्मि?’ अहं इव अस्मि, ‘न, त्वं प्रसिद्धः नासि। अहं प्रसिद्धः अस्मि। त्वया किमपि न कृतम्।'

"अतः सः इव अस्ति, 'कदाचित् एकस्मिन् दिने अहं करिष्यामि'। अधुना, तस्य मनसि एतत् चलच्चित्रं नास्ति। केवलं पादकन्दुकम् एव। अतः आशासे सः मम कानिचन चलच्चित्राणि पश्यति। अहं निश्चयेन कदाचित्" सा उक्तवान्‌।