नवीदिल्ली, केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः बुधवासरे उत्तरप्रदेशस्य मध्यप्रदेशस्य च कृषिमन्त्रिभिः सह मिलित्वा स्वराज्येषु कृषकैः कृषिक्षेत्रेण च सम्बद्धेषु विषयेषु चर्चां कृतवान्।

आधिकारिकवक्तव्यस्य अनुसारं चौहानः "देशे कृषिक्षेत्रस्य तीव्रप्रगतेः" उद्देश्यं कृत्वा राज्यव्यापीचर्चाम् आरब्धवान् ।

सः गतमासे असम-छत्तीसगढयोः राज्यकृषिमन्त्रिभिः सह मिलितवान् आसीत् ।

बुधवासरे चौहानः उत्तरप्रदेशस्य कृषिमन्त्री सूर्यप्रतापशाही, मध्यप्रदेशस्य कृषिमन्त्री अदलसिंहकन्साना च अत्र मिलित्वा स्वस्वराज्येषु कृषिक्षेत्रस्य विषयेषु चर्चां कृतवान्।

चौहान इत्यनेन उक्तं यत्, प्रधानमन्त्री श्री नरेन्द्रमोदी इत्यस्य नेतृत्वे कृषकाणां कृषिक्षेत्रस्य च हितं सर्वोपरि वर्तते, केन्द्रसर्वकारः राज्येभ्यः सर्वा सम्भवं सहायतां निरन्तरं करिष्यति।

सस्यानां विविधीकरणं, सूचनाप्रौद्योगिक्याः उपयोगः, डिजिटलसस्यसर्वक्षणः, कृषकपञ्जीकरणं, ई-नाम्, कृषक उत्पादकसङ्गठनानां सुदृढीकरणं, पीएम फसलबीमायोजना, कृषियन्त्रीकरणं च इत्यादयः अनेके विषयाः चर्चायाः कृते आगताः इति वक्तव्यम् उक्तवान्‌।

चौहानः अवदत् यत्, "यूपी-देशे सस्यविविधीकरणं प्राकृतिककृषेः च प्रचारार्थं प्रचुरः अवसरः अस्ति।"

सः अपि पुनः अवदत् यत् केन्द्रं एम.पी.

गतमासे केन्द्रीयकृषि-कृषक-कल्याण-ग्रामीण-विकास-मन्त्रिणः कार्यभारं स्वीकृत्य श्रीचौहान-महोदयेन स्वमन्त्रालयैः सम्बद्धानां विषयेषु विस्तरेण चर्चां कृत्वा शीघ्रं समाधानं कर्तुं राज्यमन्त्रिभिः सह समागमस्य श्रृङ्खला आरब्धा।