नवीदिल्ली, रेलवे बोर्डस्य अध्यक्षः सतीशकुमारः रेलवेस्य नित्यं वर्धमानं सम्पत्तिं निर्वाहयितुम् अतिरिक्तजनशक्तिः तात्कालिकं आवश्यकतां ध्वजं दत्तवान् इति विषये सर्वकारे स्वाइप् कृत्वा काङ्ग्रेसः गुरुवासरे अवदत् यत् "यदि केवलं रीलमन्त्री अपि तथैव ईमानदारी स्यात्" इति।

कुमारः पूर्वं अवदत् यत् रेलमार्गस्य नित्यं वर्धमानानाम् सम्पत्तिनां निर्वाहार्थं अतिरिक्तजनशक्तिः तात्कालिका आवश्यकता वर्तते। सः वित्तमन्त्रालयं आग्रहं कृतवान् यत् सः बोर्डाय सुरक्षा-अत्यावश्यक-वर्गेषु अराजपत्रित-पदानां निर्माणस्य अधिकारं दातव्यम्।

"रेलवे बोर्डस्य नूतनः अध्यक्षः मुख्यकार्यकारी च भारतीयरेलवे जनशक्ति-अभावस्य विषये चिन्ताम् उत्थापितवान्, रेलयानानां सुरक्षितसञ्चालनं सुनिश्चित्य अतिरिक्त-कर्मचारिणः तत्कालतया याचितवान्। आवश्यकेषु अतिरिक्त-पदानां निर्माणार्थं वित्तमन्त्रालयात् अनुमोदनं प्राप्तवान्।" safety category," इति काङ्ग्रेसस्य महासचिवः संचारप्रभारी जयराम रमेशः X.

"एतत् भारतीयरेलमार्गं व्याप्तं कृत्वा विगतकेषु वर्षेषु दुर्घटनानां, पटरीविक्षेपाणां च लिटानीं जनयन्तः जनशक्ति-अभावस्य स्फूर्तिदायक-इमान्दार-स्वीकारः अस्ति। शतशः जनानां प्राणाः नष्टाः। यदि रील-मन्त्री अपि एतादृशी इमान्दारिता स्यात्! उवाच ।

अद्यतनरेलदुर्घटनानां विषये काङ्ग्रेसपक्षः सर्वकारे विशेषतः रेलमन्त्री अश्विनीवैष्णवस्य उपरि आक्रमणं कुर्वन् अस्ति।

वित्तमन्त्रालयस्य सचिवाय (व्यय) मनोजगोविल् इत्यस्मै लिखिते पत्रे कुमारः उक्तवान् यत् रेलवे विगतकेषु वर्षेषु पूंजीव्ययस्य महती वृद्धिः अभवत् -- २०१९-२० मध्ये १.४८ लक्षकोटिरूप्यकाणां तः २.६२ लक्षकोटिरूप्यकाणां यावत् २०२३-२४ तमे वर्षे ।

कुमारः अवदत् यत् एतस्य पूंजीव्ययस्य परिणामेण सम्पत्तिषु महती वृद्धिः भवति, येषां कृते विश्वसनीयसुरक्षितरेलसञ्चालनाय पर्याप्तजनशक्तिः आवश्यकी भवति।

सः अजोडत् यत्, वर्तमानस्तरस्य १,६१० मेट्रिकटनस्य रेलवे-लक्ष्यं मिशन ३,००० मेट्रिकटन (२०३० तमवर्षपर्यन्तं) विचार्य आगामिषु वर्षेषु एताः सम्पत्तिः अधिकं वर्धयिष्यन्ति।

कुमारः तर्कयति स्म यत् एतत् उद्देश्यं प्राप्तुं अधिकानि रेलयानानि चालयितुं प्रवृत्ताः भविष्यन्ति यस्य कृते रेलयानस्य चालनस्य, आधारभूतसंरचनायाः परिपालनस्य च कृते जनशक्तिः वर्धिता भवति।

सः अवदत् यत्, वित्तमन्त्रालयस्य व्ययविभागस्य (DoE) विद्यमाननिर्देशानुसारं पदनिर्माणार्थं (रेलवे चालकदलसमीक्षां विहाय) व्ययविभागस्य अनुमोदनं आवश्यकम्।