कोलकाता, माकपा नेता कलाटन दासगुप्तं आरजी कार मेडिकल कॉलेज एण्ड हॉस्पिटल इत्यत्र स्वसहकारिणः बलात्कारस्य हत्यायाः च विरोधं कुर्वतां कनिष्ठवैद्यानां उपरि आक्रमणस्य कथितस्य षड्यंत्रस्य प्रकरणे गुरुवासरे कलकत्ता उच्चन्यायालयेन जमानतं प्रदत्तम्।

ममतायाः बदनामी कर्तुं साल्टलेक् इत्यस्मिन् स्वाष्ट्यभवनस्य बहिः चिकित्सकानाम् उपरि आक्रमणं कर्तुं षड्यंत्रं रचितम् इति आरोपं कृत्वा टीएमसी-नेता कुणालघोषेण एकस्य दूरभाषस्य कथितं श्रव्य-क्लिप् प्रकाशितं कृत्वा बिधाननगर-नगरस्य पुलिसैः एकेन संजीवदासेन सह दासगुप्तं गृहीतम् बनर्जी सरकार।

पुलिसेन ऑडियो क्लिप् इत्यस्य सन्दर्भे suo motu इति प्रकरणं कृत्वा द्वयोः गिरफ्तारयोः कृतम् आसीत्।

न्यायाधीशराजर्षिभारद्वाजस्य पीठिका अवदत् यत् दासगुप्तस्य अन्वेषणसम्बद्धे प्रश्नोत्तरं न कर्तुं शक्यते, न च उच्चन्यायालयस्य सहमतिम् विना गृहीतुं शक्यते।

दासगुप्तं ५०० रुप्यकाणां जमानतसहितं जमानतम् अयच्छत् ।

न्यायालयः राज्यं गृहीतस्य पृष्ठतः कारणानि उद्धृत्य शपथपत्रं दातुं पृष्टवान्, नेता अपि शपथपत्रं दातुं अर्हति इति अवलोक्य। नवम्बर् १८ दिनाङ्के पुनः प्रकरणस्य श्रवणं भविष्यति।

दासगुप्तस्य वकिलः विकासरञ्जनभट्टाचार्यः न्यायालये अवदत् यत् कनिष्ठवैद्येषु कोऽपि आक्रमणः न अभवत् तथा च नेतारः एतादृशस्य आक्रमणस्य किमपि निर्देशं न दत्तवान्।

लोकाभियोजकः अवदत् यत् दासगुप्तः दासः च विगतदशमासेषु १७१वारं दूरभाषेण वार्तालापं कृतवन्तौ। एतदर्थं भट्टाचार्यः अवदत् यत् द्वयोः व्यक्तियोः मध्ये एते दूरभाषाः परिचिताभ्यः अधिकाः अपि कथं षड्यंत्रं स्थापयितुं शक्नुवन्ति।

न्यायालयेन एतदपि ज्ञातव्यं यत् दासगुप्तस्य विरुद्धं बीएनएस-सङ्घस्य गैर-जमानत-धाराभिः किमर्थं मुकदमा कृतः, यदा तु दासः जमानत-धारा-अन्तर्गतं आरोपितः, विशेषतः यदा "दासः कथिततया एतादृशानां कस्यापि कथित-योजनायाः चर्चां कृतवान्" इति

राज्यस्य स्वास्थ्यविभागस्य मुख्यालयस्य स्वस्थ्यभवनस्य बहिः शिविरं कृत्वा चिकित्सकाः स्वसहकारिणः बलात्कारस्य हत्यायाः च अनन्तरं राज्यसञ्चालितचिकित्सालयेषु उत्तमसुरक्षासहितानाम् आग्रहाणां समूहं कृतवन्तः।