अभिनेता स्वसन्ततिभिः सह स्वस्य सम्बन्धस्य विषये उद्घाटितवान् इति ‘वैरायटी’ इति वृत्तान्तः।

सः अवदत्, “मम पुत्रः पुत्री च अस्ति। अहं मम पुत्रीं बहु प्रेम करोमि। यदि सा मयि आधिपत्यं करोति तर्हि अहं तत् सर्वदा प्रेम करोमि। अहं तां ‘अम्मा’ (माता) मम पुत्रं च ‘अपा’ (पिता) इति वदामि”।

अभिनेता स्वसन्ततिभिः सह मुक्तसञ्चारस्य महत्त्वं बोधयति स्म, प्रायः स्वकार्यस्य विषये विवरणं साझां करोति स्म, तेषां निवेशं अपि अन्वेषयति स्म ।

सः ‘वैरायटी’ इत्यस्मै अवदत् यत्, “अहं तेषां सह वार्तालापं कुर्वन् अस्मि तथा च यदा कदापि शूटिंग् कर्तुं गच्छामि, यदि मम किमपि रोचकं दृश्यं भवति तर्हि अहं तेषां सह वार्तालापं करोमि, तेषां सह साझां करोमि” इति।

‘वैरायटी’ इत्यस्य अनुसारं सेथुपतिः कथयति यत् विषयचयनस्य विषये तस्य उत्तरदायित्वस्य तीक्ष्णभावना वर्तते, बालकानां सुझावान् गम्भीरतापूर्वकं गृह्णाति च।

“अहं कदापि पितृरूपेण स्वं प्रक्षेपणं न करोमि, न। कदाचित् अहं बालकः अस्मि” इति ।

लेखाधिकारीरूपेण स्वस्य व्यावसायिकजीवनस्य आरम्भं कृत्वा विजयसेथुपतिः अभिनेता भवितुम् आकांक्षति स्म, आरम्भे च एकस्मिन् नाट्यकम्पनीयां सम्मिलितः यत्र एकमात्रं रिक्तस्थानं आसीत् – लेखाधिकारी इति

“मया चिन्तितम् यत् यदि अहं लेखाधिकारीरूपेण सम्मिलितः अस्मि तर्हि प्रतिदिनं अभिनेतान् पश्यितुं शक्नोमि। अहं तेषां सह भवितुम् अर्हति। अहं तेषां सह वार्तालापं कर्तुं शक्नोमि। अभिनयः किम् इति अहं अवगन्तुं शक्नोमि। सर्वं मम पाठः आसीत्। मध्याह्नभोजनसमयः अपि मम कृते एकः वर्गः आसीत्। अभिनेताभिः सह भवितुं सर्वदा एकः वर्गः आसीत्” इति सः अवदत् ।