वेस्ट् तः रिच् द किड् इत्यनेन पोस्ट् कृतस्य पाठविनिमयस्य ततः परं विलोपितस्य स्क्रीनशॉट् इत्यस्य अनुसारं यत् “अहं व्यावसायिकसङ्गीतात् निवृत्तः अस्मि।”

निर्णयस्य पृष्ठतः कारणं, सङ्गीतकारः संकेतं दत्तवान् यत् सः “अन्यत् किं कर्तव्यमिति निश्चितः नास्ति” यावत् सङ्गीतं गच्छति इति people.com इति वृत्तान्तः ।

तथापि रिच् द किड् इत्यनेन उत्तरितम् यत् “निवृत्तः? किमर्थम्‌? कथम्‌? द ppl NEED you the music you & Ty & we have made was the BIGGEST STAMP in culture to this date in 2024. Drop Ye about mine & V@ and we do it all over again the kids need you big. कदाचित् किञ्चित् समयं चिल् कर्तुं किन्तु निवृत्तिः न भवति।"

स्क्रीनशॉट्-पाठान् पोस्ट् कृत्वा किञ्चित्कालानन्तरं रिच् द किड् इत्यनेन X इत्यत्र घोषितं यत् सः वेस्ट् इत्यनेन सह नूतनं सङ्गीतं पातयति यत् तस्य आगामि-एल्बम-लाइफ्’स् ए गैम्बल्-इत्यस्मिन् प्रदर्शितम् अस्ति “WE DROPPING FRIDAY 7/19” इति परियोजनायाः विमोचनदिनस्य पुष्टिं कृत्वा सः लिखितवान् ।

एल्बमस्य ट्रैकलिस्ट् अनुसारं वेस्ट् इत्यनेन सह 'प्लेन् जेन्' इति शीर्षकेण आगामिः सहकार्यः अस्ति, अपि च पूर्वमेव विमोचितं एकलम् 'Gimme a Second 2' यस्मिन् Ty Dolla $ign, Peso Pluma च सन्ति

तत्र प्लेबॉय कार्टि इत्यनेन सह 'कार्निवल' इति पटलः अपि अस्ति तथा च Ty Dolla $ign, 42, यत् उत्तरस्य सहकारिणी Vultures 1 एल्बम् वेस्ट् इत्यनेन सह प्रदर्शितम् आसीत्, यत् फरवरीमासे पतितम् तदनन्तरं मासे बिल्बोर्ड् हॉट् १०० इत्यस्मिन् प्रथमस्थाने अभवत् ।

वेस्ट् इत्यस्य सेवानिवृत्तिघोषणा सः Ty Dolla $ign च स्वस्य उत्तरकथाप्रकल्पं 'Vultures 2' इति प्रदर्शितुं निश्चितौ सप्ताहाभ्यन्तरे अभवत् ।

Ty Dolla $ign इत्यनेन साझाकृतस्य इन्स्टाग्राम-पोस्ट्-अनुसारं, एतयोः युगलयोः अग्रिमः कार्यक्रमः स्वस्य Vultures श्रवण-अनुभवं कोरिया-देशं प्रति शुक्रवासरे, अगस्त-मासस्य २३ दिनाङ्के आनेतुं निश्चितम् अस्ति ।

तथापि ते स्वस्य अनुवर्तनप्रकल्पं करिष्यन्ति वा इति अस्पष्टम्, यस्य अद्यापि पुष्टिः विमोचनतिथिः नास्ति ।