बेङ्गलूरु, कर्नाटकस्य सूचनाप्रौद्योगिकीमन्त्री प्रियंक खर्गे गुरुवासरे दिल्लीनगरे भारते संयुक्तराज्यस्य राजदूतं एरिक् गार्सेट्टी इत्यनेन सह मिलित्वा बेङ्गलूरुनगरे अमेरिकीवाणिज्यदूतावासस्य स्थापनां कर्तुं अनुरोधं कृतवान्।

समागमे तेषां विविधविषयेषु चर्चा कृता, कर्नाटकस्य भारतस्य अग्रणी प्रौद्योगिकीकेन्द्रत्वेन स्थितिं प्रकाशयन्।

खर्गे इत्यनेन मुख्यमन्त्री सिद्धारमैया इत्यस्य पत्रं प्रस्तुत्य बेङ्गलूरुनगरे अमेरिकीवाणिज्यदूतावासस्य स्थापनायाः औपचारिकरूपेण अनुरोधः अपि कृतः यत् अस्य उपक्रमस्य महत्त्वं बोधयति स्म

मन्त्रीकार्यालयेन साझाकृतस्य वक्तव्यस्य अनुसारं खर्गे इत्यनेन बेङ्गलूरुनगरे अमेरिकीवाणिज्यदूतावासस्य कृते आकर्षकं प्रकरणं कृतम्, नगरस्य समृद्धव्यापारवातावरणस्य, चेन्नै-हैदराबाद-देशयोः वीजासेवायै निवासिनः नित्यं गमनस्य च उल्लेखं कृत्वा।

बेङ्गलूरुतः महत्त्वपूर्णसङ्ख्यायाः छात्राणां, टेक्-व्यावसायिकानां च अमेरिका-देशस्य भ्रमणेन सह स्थानीय-वाणिज्यदूतावासः वीजा-प्रक्रियायाः त्वरिततां करिष्यति, टेक्-समुदायस्य च महत् लाभं प्राप्स्यति |.

सामाजिकमाध्यममञ्चं 'X' -इत्यत्र गृहीत्वा खरगे अवदत् यत्, "अस्माकं वार्तालापस्य प्रमुखं केन्द्रं बेङ्गलूरु-नगरे अमेरिकी-वाणिज्यदूतावासस्य स्थापनायाः महत्त्वं आसीत्, यत् व्यापार-निवेश-सम्बन्धेषु महत्त्वपूर्णतया वर्धयिष्यति । वीजा, पासपोर्ट्, अन्येषां च महत्त्वपूर्णानां प्रवेशं सुव्यवस्थितं करिष्यति वाणिज्य दूतावास सेवा।

"द्विपक्षीयसांस्कृतिकविनिमयं, शैक्षिकसहकार्यं, जनसम्बन्धं च वर्धयन्तु। नगरे विशालस्य अमेरिकनप्रवासीसमुदायस्य कृते आवश्यकसमर्थनं प्रदातव्यम्। बेङ्गलूरुनगरे अमेरिकीवाणिज्यदूतावासस्य स्थापना नगरस्य कूटनीतिकपरिदृश्यस्य बहुमूल्यं सम्पत्तिः भविष्यति।

अमेरिकीराजदूतेन वाणिज्यदूतावासस्य स्थापनायाः विषये सकारात्मकदृष्टिकोणः प्रकटितः यत् अमेरिकीनिर्वाचनानन्तरं अस्य विषयस्य समीक्षा भविष्यति इति सूचयति। अस्मिन् कार्ये खर्गे राजदूतं पूर्णसमर्थनस्य आश्वासनं दत्तवान्।

"मन्त्री कर्णाटकस्य बेङ्गलूरुतः परं नगराणां नगराणां च मध्ये भगिनीनगरसाझेदारीनिर्माणं प्रोत्साहितवान्। अस्याः उपक्रमस्य उद्देश्यं आर्थिक, व्यापारः, प्रौद्योगिकीनिवेशः च वर्धयितुं, वाणिज्ये, स्वास्थ्ये, शिक्षा, प्रौद्योगिक्यां च महत्त्वपूर्णसांस्कृतिकविनिमयं पोषयितुं वर्तते। इति उक्तम् ।

प्रौद्योगिक्यां अमेरिका-कर्नाटकयोः दीर्घकालीनसाझेदारीयां विकासस्य स्थानं वर्तते इति तत्र उक्तम्।

खर्गे इत्यनेन साझामूल्यानि हितानि च प्रकाशितानि ये एतत् सम्बन्धं स्थापयन्ति, येन प्रौद्योगिकीगलियारे त्वरितविकासस्य मार्गः प्रशस्तः अभवत्। सः कर्णाटकस्य अर्धचालककेन्द्रस्य स्थापनायाः महत्त्वाकांक्षिणी योजनानां रूपरेखां कृतवान्, राज्यस्य अन्तः चत्वारि सम्भाव्यसमूहानां पहिचानं कृतवान् ।

सः कर्नाटकदेशे एप्पल्-सङ्घटनरेखायाः सफलस्थापनं टिप्पणीकृत्य राज्ये कार्याणि स्थापयितुं अधिकानि अमेरिकीकम्पनयः आकर्षयितुं इच्छां प्रकटितवान्, भारते प्रमुखं इलेक्ट्रॉनिक्सनिर्माणकेन्द्रं भवितुं राज्यस्य क्षमतायां बलं दत्तवान्।

विज्ञप्तौ उक्तं यत्, "राजदूतगार्सेट्टी इत्यनेन सह खर्गे इत्यस्य समागमः अमेरिका-कर्नाटक-सम्बन्धं वर्धयितुं राज्यं वैश्विक-प्रौद्योगिकी-निर्माण-नेतृत्वेन स्थापयितुं च महत्त्वपूर्णं कदमम् अस्ति।

समागमे खर्गे इत्यनेन अपि उल्लेखः कृतः यत् कर्नाटकं भारतस्य प्रथमां व्यापकं जीसीसी नीतिं कथं प्रारभ्यते, यत् उद्योगनेतृणां, शिक्षाविदां, उद्यमिनः, विभिन्नानां हितधारकाणां च निवेशेन निर्मितम् अस्ति।

"एतस्य अग्रणी-उपक्रमस्य उद्देश्यं वैश्विक-जीसीसी-पारिस्थितिकीतन्त्रे राज्यस्य नेतृत्वं निर्वाहयितुम् अस्ति। नीतिः जीसीसी-सङ्घस्य कृते सहायकं वातावरणं निर्मास्यति, कर्णाटकस्य अद्वितीय-पारिस्थितिकीतन्त्रेण सह सङ्गतिं कृत्वा निवेशान् आकर्षयिष्यति च। प्रक्षेपणं शीघ्रमेव भविष्यति इति अपेक्षा अस्ति, यत् सङ्घस्य कृते महत्त्वपूर्णं कदमम् अस्ति राज्यम्" इति वक्तव्ये अपि उक्तम् ।