हैदराबाद, तेलंगाना मुख्यमन्त्री ए रेवन्थ रेड्डी गुरुवासरे उद्योगिनः प्रमुखकम्पनीश्च राज्ये स्थापिते 'यंग इण्डिया कौशलविश्वविद्यालये' भागं ग्रहीतुं आग्रहं कृतवान्।

विश्वविद्यालयमण्डलस्य अध्यक्षेन आनन्दमहिन्द्रेण सह तस्य सदस्यैः अन्यैः उद्योगिभिः च सह समागमं कृत्वा रेड्डी इत्यनेन उक्तं यत् राज्यसर्वकारेण प्रस्तावितायाः संस्थायाः कृते १०० कोटिरूप्यकाणि १५० एकरभूमिः च आवंटिता।

सः राज्यस्य उद्योगिनः कौशलविश्वविद्यालये संलग्नाः भवेयुः, तस्य कोर्पस् कोषे योगदानं दातुं च आग्रहं कृतवान् इति आधिकारिकविज्ञप्तिपत्रे उक्तम्।

यदा बहवः युवानः स्नातकोत्तरं वा अभियांत्रिकीशास्त्रमपि सम्पन्नं कृत्वा अपि बेरोजगाराः एव तिष्ठन्ति, परन्तु निजीकम्पनीषु तु रोजगारयोग्यकौशलेन सुसज्जितानां जनशक्तिः अभावः भवति इति सः अवदत्।

युवानां कार्यावसरं वर्धयिष्यति इति कौशलं प्रदातुं विश्वविद्यालयस्य स्थापना प्रस्ताविता इति सः अवदत्।

रेड्डी आनन्दमहिन्द्रा कौशलविश्वविद्यालयं समृद्धं करिष्यति इति विश्वासं प्रकटितवान्।

२०२८ तमस्य वर्षस्य ओलम्पिकक्रीडायां स्वर्णपदकानि प्राप्तुं उद्देश्यं कृत्वा युवानां प्रशिक्षणार्थं तस्य सर्वकारः 'यंग इण्डिया क्रीडाविश्वविद्यालयः' स्थापयति इति अपि मुख्यमन्त्री अवदत्।

सः उद्योगिनः प्रस्तावितस्य क्रीडाविश्वविद्यालयस्य विकासे अपि भागं ग्रहीतुं आग्रहं कृतवान्।

आनन्दमहिन्द्रः तेलङ्गाना-नगरस्य युवानः रोजगारयोग्यकौशलेन सुसज्जिताः कर्तुं सीएम-महोदयस्य विचारस्य दृष्टिस्य च प्रशंसाम् अकरोत् इति विज्ञप्तौ उक्तम्।

अनेन सः विश्वविद्यालयमण्डलस्य अध्यक्षः भवितुम् अङ्गीकृतवान् इति आनन्दमहिन्द्रः अवदत्।

विज्ञप्तौ तस्य उद्धृत्य उक्तं यत् मुख्यमन्त्री विचारे युवानां कौशलविकासस्य प्रशिक्षणस्य दृष्टिः अस्ति यतः सामान्यतया सर्वकाराः अनुदानं आकर्षकयोजनाश्च अधिकं महत्त्वं ददति।

तेलङ्गाना-नगरे अमेरिकी-वाणिज्यदूतावासस्य विशालः गृहः अस्ति, राज्यात् बहुसंख्याकाः युवानः अमेरिका-देशं गच्छन्ति इति सः अवदत् ।

अतः राज्यं विश्वाय कुशलजनशक्तिप्रदायस्य गन्तव्यस्थानरूपेण उद्भवितुं शक्नोति इति न संशयः इति सः अवदत्।

कौशलविश्वविद्यालयमण्डलेन अस्मिन् वर्षे एव पाठ्यक्रमानाम् आरम्भस्य निर्णयः कृतः इति विज्ञप्तौ उक्तम्।