नवीदिल्ली, तमिलसुपरस्टार धनुषः गुरुवासरे घोषितवान् यत् तस्य ५२ तमे फीचरचलच्चित्रस्य शीर्षकं "इडली कदाई" ​​इति।

धनुषः नूतनस्य चलच्चित्रस्य निर्देशनं अपि करिष्यति, यत् "पा पाण्डी" (२०१७) इत्यस्य अनन्तरं चलच्चित्रनिर्मातृरूपेण तस्य चतुर्थं भविष्यति तथा च सद्यः एव प्रदर्शितस्य "रायन" इति । सः सम्प्रति स्वस्य तृतीयनिर्देशिकायाः ​​"निलावुकु एन् मेल एन्नाडी कोबम्" इत्यस्य कार्यं कुर्वन् अस्ति ।

अभिनेता घोषणापत्रस्य माध्यमेन स्वस्य सामाजिकमाध्यमपृष्ठेषु एतां वार्ताम् अङ्गीकृतवान्।

"#D52 #DD4 ॐ नमशिवाय" इति धनुषः इन्स्टाग्रामे लिखितवान् ।

"इडली कदाई" ​​इत्यस्य निर्माणं डॉन पिक्चर्स् इत्यस्य आकाशबस्करन्, धनुषः च स्वस्य बैनरस्य वण्डर्बार फिल्म्स् इत्यस्मात् करिष्यति । अस्मिन् जी वी प्रकाशकुमारस्य संगीतं भविष्यति।

धनुषस्य अग्रिमः चलच्चित्रः “कुबेरा” अस्ति, यस्य निर्देशकः सेखरकम्मूला अस्ति । श्रीवेङ्कटेश्वरसिनेमास् एलएलपी तथा अमिगोस् क्रिएशन्स् प्राइवेट् लिमिटेड् इत्यनेन निर्मितस्य अस्मिन् चलच्चित्रे नागार्जुन अक्किनेनी, रश्मिका मण्डन्ना, जिम सरभः च दृश्यन्ते ।

पौराणिकस्य संगीतरचनाकारस्य इलैयाराजा इत्यस्य जीवनस्य आधारेण आगामिनि चलच्चित्रे अपि एषः अभिनेता दृश्यते । अस्य चलच्चित्रस्य निर्देशकः अरुणमथेश्वरनः भविष्यति, यः धनुषस्य “कप्तान मिलर” इत्यस्य अपि नेतृत्वं कृतवान् ।