भुवनेश्वरः, ओडिशानगरस्य बालासोरमण्डले गुरुवासरे जलप्रलयस्य स्थितिः गम्भीरा एव अभवत् यतः सुबर्णरेखानदी संकटस्तरात् उपरि प्रवहति स्म, अनेके ग्रामाः च डुबन्तः एव अभवन् इति अधिकारिणः अवदन्।

अवसादजनितस्य प्रचण्डवृष्टेः अनन्तरं गतत्रयदिनानि यावत् संकटस्तरात् उपरि प्रवहति स्म सुबर्णरेखायां जलस्तरः तथापि क्षीणप्रवृत्तौ अस्ति इति जलसंसाधनविभागस्य एकः अधिकारी अवदत्।

राजघाटस्य वर्तमानजलस्तरः १०.५८ मीटर् आसीत्, यदा तु १०.३६ मीटर् संकटस्तरः आसीत् ।

जलसंसाधनविभागस्य मुख्या अभियंता चन्द्रशेखरपाधिः उक्तवान् यत् बाढप्रभावितग्रामेभ्यः जलस्य जलनिकासी वर्धिता अस्ति।

आगामिषु २४ घण्टेषु ग्रामेभ्यः जलं निवृत्तं भविष्यति इति आशास्महे इति पाधिः अवदत्।

जलका नदी अपि संकटचिह्नस्य समीपे प्रवहति स्म किन्तु जलस्तरः पतति इति अधिकारी अवदत्।

इदानीं बालासोर-जिल्लाप्रशासनेन एतावता २१,०७६ जनान् सुरक्षितस्थानेषु निष्कास्य आश्रयः प्रदत्तः अस्ति ।

गतत्रिदिनानि यावत् बहवः ग्रामाः व्याप्ताः सन्ति, नौकाः एव एकमात्रं संचारमाध्यमम् इति अन्यः अधिकारी अवदत्।

बलियापाल, बस्ता, भोगराई, जलेश्वर, बालासोर सदर इत्यादीनां पञ्चखण्डेषु १४१ ग्रामेभ्यः प्रायः ३५,६५४ जनाः जलप्रलयेन प्रभाविताः सन्ति।

विशेषराहतआयुक्तकार्यालयस्य एकः अधिकारी अवदत् यत्, "निष्कासितानां जनानां भोजनं सम्पूर्णे बालासोरमण्डले ५१ राहतकेन्द्रेषु क्रियते स्म।

अधिकारी अवदत् यत् ओडीआरएएफतः षट्, एनडीआरएफतः एकः, अग्निसेवायाः १४ च सहितं २१ उद्धारदलानि उद्धाराय राहतकार्यक्रमाय पञ्चसु खण्डेषु नियोजिताः सन्ति।

तथैव समीपस्थं मयूरभञ्जमण्डलं अपि सुबर्णरेखायाः जलप्लावनेन प्रभावितम् अस्ति, यत्र १०१ ग्रामाः प्लाविताः सन्ति ।

जिलाप्रशासनेन निम्नक्षेत्रेषु निवसन्तः १६०३ जनान् निष्कास्य चतुर्षु जलप्रलयशालासु स्थापिताः, यत्र प्रभावितानां कृते पक्वं भोजनं परोक्ष्यते इति अधिकारिणः अवदन्।

मयूरभञ्जमण्डले ओड्राफ्-संस्थायाः त्रीणि, अग्निशामकसेवानां १२ च सहितं १५ यावत् उद्धारदलानि नियोजितानि सन्ति ।

तथैव केओन्झार-भद्रक-सुन्दरगढ-मण्डलयोः केचन भागाः अपि जलप्लावनेन ग्रस्ताः इति एसआरसी-संस्थायाः प्रतिवेदने उक्तं यत्, प्रचलति जलप्रलयेन कुलम् ३९,००२ जनाः प्रत्यक्षतया प्रभाविताः अभवन्, अस्मिन् आपदायां ४९९ गृहाणि क्षतिग्रस्ताः सन्ति