लॉस एन्जल्स, रिड्ले स्कॉट् इत्यस्य आगामिनिर्देशिकस्य "ग्लेडिएटर् २" इत्यस्य ट्रेलर्, यत् तस्य २००० तमे वर्षे हिट् इत्यस्य अनुवर्तनं कृतम् अस्ति, मंगलवासरे अनावरणं कृतम् अस्ति।

मूलचलच्चित्रे स्पेन्सर् ट्रीट् क्लार्क इत्यनेन चित्रितस्य प्रौढस्य लुसियस् इत्यस्य भूमिकायां पौल मेस्कल् इत्यनेन अभिनीता एषा कथा उत्तराफ्रिकादेशस्य नुमिडिया-प्रदेशे निवसन् लुसियस् इत्यस्य अनुसरणं करोति यत्र पूर्वं स्वमातुः लुसिला इत्यनेन दूरं स्थातुं प्रेषितः आसीत् रोमनसाम्राज्यस्य व्याप्तिः । परन्तु प्रचलन्ति घटनाः तं ग्लेडिएटर् इति रोमनगरं प्रति प्रत्यागन्तुं प्रेरयन्ति ।

कथा रसेल् क्रो-नेतृत्वेन निर्मितस्य चलच्चित्रस्य घटनानां दशकद्वयानन्तरं स्थापिता अस्ति ।

२८ वर्षीयः मेस्कल् इत्ययं परियोजनायाः कृते उत्साहितः इति अवदत्।

"ग्लेडिएटर् द्वितीयस्य प्रथमं आधिकारिकं ट्रेलरं प्रस्तुतुं अहं बहु उत्साहितः अस्मि। दूरदर्शी निर्देशकः रिड्ले स्कॉट् इत्यस्य पतवारेण सह ग्लेडिएटर् द्वितीयः अद्यपर्यन्तं चलच्चित्रे स्थापितान् बृहत्तमान् एक्शन-सीक्वेंसान् प्रदातुं प्रतिज्ञां करोति। एतस्य प्रथमरूपस्य आनन्दं लभत तथा च वयं यथार्थतया न शक्नुमः अस्मिन् नवम्बरमासे भवन्तं सिनेमागृहेषु द्रष्टुं प्रतीक्षन्ते।"

प्रथमस्य चलच्चित्रस्य "ग्लेडिएटर्" इत्यस्य प्रदर्शनस्य २४ वर्षाणाम् अनन्तरं एतत् उत्तरकथा अभवत् यस्मिन् क्रो, जोआकिन् फीनिक्स, कोनी नील्सेन्, स्पेन्सर् ट्रीट् क्लार्क, ओलिवर रीड् च मुख्यरूपेण अभिनयम् अकरोत् अस्य संचालनं स्कॉट् इत्यनेन कृतम्, २००० तमे वर्षे सेप्टेम्बर्-मासस्य प्रथमे दिने च प्रदर्शितम् ।

एतत् चलच्चित्रं महतीं सफलतां प्राप्य ११ नामाङ्कनेषु पञ्च आस्करपुरस्कारं प्राप्तवान् । अकादमीपुरस्कारस्य अतिरिक्तं "ग्लेडिएटर्" इत्यनेन अनेके बाफ्टा-पुरस्काराः, द्वौ गोल्डन् ग्लोब्-पुरस्कारौ च प्राप्तौ ।

ट्रेलरस्य प्रदर्शनात् पूर्वं पैरामाउण्ट् पिक्चर्स् इत्यनेन सोमवासरे चलच्चित्रस्य प्रथमं पोस्टरं साझां कृतम्। एतत् चलच्चित्रं १५ नवम्बर् दिनाङ्के आङ्ग्लभाषा, हिन्दी, तमिल, तेलुगुभाषासु प्रदर्शितं भविष्यति ।

अस्मिन् मेस्कल् इत्यस्य पार्श्वे पेड्रो पास्कल् इत्यपि अस्ति यत्र जोसेफ् क्विन्, फ्रेड् हेचिङ्गर्, लिओर् राज्, डेरेक् जैकोबी, नील्सेन्, डेन्जेल् वाशिङ्गटन च चलच्चित्रस्य कलाकारानां गोलीकरणं कुर्वन्ति