लखनऊ, उत्तरप्रदेशस्य कृषिमन्त्री सूर्यप्रतापशाही मंगलवासरे दावान् कृतवान् यत् प्रतिकिलोग्रामं १०० रुप्यकाधिकं मूल्येन कुत्रापि दालस्य विक्रयणं न भवति, येन विपक्षस्य तीक्ष्णप्रतिक्रिया उत्पन्ना, येषु उक्तं यत् गोधूमसदृशानां वस्तूनाम् वर्तमानमूल्यानां विषये मन्त्री स्वयमेव अनभिज्ञः अस्ति पिष्टं दालं च ।

शाही मंगलवासरे लखनऊनगरे पत्रकारैः सह प्राकृतिककृषेः कृषिविज्ञानस्य च विषये १९ जुलै दिनाङ्के आयोजयितुं क्षेत्रीयपरामर्शकार्यक्रमस्य सन्दर्भे भाषमाणः आसीत्।

अस्मिन् काले एकः पत्रकारः पृष्टवान् यत् सर्वकारः वदति यत् दालस्य उत्पादनं ३३ प्रतिशतं वर्धितम्, ततः केवलं कतिपयदिनानि पूर्वमेव अस्मिन् नगरे दालस्य विक्रयः प्रतिकिलो २०० रुप्यकेण अभवत्।

अस्य विषये शाही अवदत्, "नाडी नास्ति, या कुत्रापि प्रतिकिलो २०० रुप्यकेन विक्रीयते। भवान् एतां गलत् सूचनां ददाति। प्रतिकिलो १०० रुप्यकाधिकं नाडी उपलब्धं नास्ति।'' इति।

परन्तु लखनऊनगरे तुआर (‘अर्हर’)दालस्य विक्रयः १६० रुप्यकेषु प्रतिकिलो, उराददालस्य १४५ रुप्यकेषु प्रतिकिलो, मसूरदालस्य ११० रुप्यकेषु प्रतिकिलो विक्रयणं क्रियते।

यदा संवाददातारः प्रश्नान् पृच्छितुं आरब्धवन्तः तदा मन्त्री (शाही) हसन् दृष्टः, तस्य सहकर्मी राज्यमन्त्री बलदेवसिंह औलाखः अपि हसन् तस्य कर्णे किमपि कुहूकुहू कुर्वन् दृष्टः।

तथापि पश्चात् सः अवदत्, "पश्यन्तु, अस्माकं कार्यं उत्पादनवर्धनम् एव। अहं भवद्भ्यः अवदम् यत् अद्यापि प्रतिवर्षं ३०,००० कोटिरूप्यकाणां दालानां आयातः भवति। अस्माकं देशस्य कृषकभ्रातृभ्यः दालस्य, तैलबीजस्य च उत्पादनस्य दृष्ट्या स्वावलम्बी भवितुं निश्चितरूपेण आवश्यकता वर्तते।" .

पश्चात् सम्पर्कं कृत्वा शाही इत्यस्मै अवदत् , "मूङ्गदालस्य मूल्यं प्रतिकिलो १०० रुप्यकाणि भवति । चनादालस्य मूल्यं तस्मात् न्यूनम् अस्ति । दालस्य अनेकाः प्रकाराः सन्ति । सः (पत्रकारः) मां दालस्य मूल्यं पृष्टवान् आसीत् इति अहं तस्मै अवदम् । द... चनादालस्य मूंगदालस्य च दरः १०० रुप्यकाणां परिधिः अस्ति।"

इत्थं च विपक्षः शाही इत्यस्य वक्तव्यस्य विषये सर्वकारे आक्रमणं कृत्वा महङ्गानि वर्धमानेन व्याकुलानाम् जनानां वेदनायाः विषये सर्वकारेण अनभिज्ञः इति आरोपं कृत्वा आगामिनिर्वाचनेषु सत्ताधारी भारतीयजनतापक्षं जनाः सत्ताधारी भारतीयजनतापक्षं प्रति... 'गोधूमपिष्टं दालं च' इति मूल्यम् ।

समाजवादीपक्षस्य मुख्यप्रवक्ता राजेन्द्रचौधरी , "कृषिमन्त्रिणा दालविषये दत्तं एतत् वक्तव्यं महङ्गेन सह संघर्षं कुर्वतां जनानां उपहासः एव। वस्तुतः सर्वकारः एव विपण्यां पिष्टस्य दालस्य च मूल्यं न जानाति।"

"आगामिनिर्वाचनेषु जनाः सत्ताधारी भारतीयजनतापक्षस्य विरुद्धं मतदानं कृत्वा 'पिष्टस्य दालस्य च' मूल्यं ज्ञापयिष्यन्ति।"

यूपी काङ्ग्रेसस्य प्रवक्ता मनीषहिन्दवी अपि यूपी कृषिमन्त्री इत्यस्य वचनस्य कृते चमड़ाम् अङ्गीकृतवान्।

"भाजपानेतारः मन्त्रिणः च भूमिवास्तविकतायाः दूरम् एव सन्ति। ते सामान्यजनस्य पीडां न अवगच्छन्ति। ते न अवगच्छन्ति यत् महङ्गा कियत् सामान्यजनं कष्टं जनयति। महङ्गायां स्थितिः तादृशी अस्ति यत् यस्मिन् गृहे शाकं पच्यते।" , दालः न पच्यते यत्र च दालः पच्यते तत्र शाकं न पच्यते" इति सः अवदत् ।

केन्द्रे भाजपाशासनस्य विगतदशवर्षेषु महङ्गानि त्रिगुणाधिका वर्धिता इति दावान् अकरोत्। निर्धनवर्गस्य अधिकांशं अर्जनं भोजने व्यय्यते । भाजपायाः शासने अन्नं महत्तमं जातम्।