यूके-देशस्य एक्सेटर-विश्वविद्यालयस्य रायन् हॉप्किन्स्-इथान्-डी-विलियर्स्-योः अध्ययनेन प्रमाणानि प्राप्तानि यत् अधिकशरीरद्रव्यमानसूचकाङ्कः (BMI) गम्भीरसंक्रमणस्य कारणम् अस्ति

तस्य विपरीतम्, डायबेटोलोजिया पत्रिकायां प्रकाशितस्य अध्ययनस्य अनुसारं मृदुः अतिग्लाइकेमिया गम्भीरसंक्रमणस्य सम्भावनायां योगदानं ददाति इति प्रमाणं नासीत्

“मधुमेहरोगिणां त्रयाणां मध्ये एकं यावत् आस्पतेः संक्रमणानां कृते भवति तथा च मधुमेहरोगिणां संक्रमणेन आस्पतेः प्रवेशस्य सामान्यजनसङ्ख्यायाः अपेक्षया द्विगुणं सम्भावना भवति तेषां पुनः प्रवेशस्य अपि महत् जोखिमम् अस्ति” इति हॉप्किन्स् अवदत्

पूर्वाध्ययनेन ज्ञातं यत् अधिकः बीएमआई, रक्तशर्करायाः दुर्बलनियन्त्रणं च गम्भीरसंक्रमणैः सह सम्बद्धम् अस्ति ।

परन्तु एते अध्ययनाः अवलोकनात्मकाः अभवन् अतः लिङ्काः कारणात्मकाः इति सिद्धं कर्तुं न शक्तवन्तः ।

बैक्टीरिया-वायरल-संक्रमणानां कृते आस्पतेषु प्रवेशे उच्चतर-बी.एम.आइ.

अधिकः बीएमआई संक्रमणैः सह आस्पतेः प्रवेशेन सह सम्बद्धः इति ज्ञातम् । जीवाणुसंक्रमणेन आस्पतेः प्रवेशस्य सम्भावना बीएमआई-मध्ये ५-बिन्दु-वृद्ध्या प्रति ३० प्रतिशतं वर्धिता ।

तथैव बीएमआई-मध्ये प्रत्येकं पञ्चबिन्दुवृद्धिः गम्भीरवायरससंक्रमणस्य सम्भावनायां ३२ प्रतिशतं वृद्ध्या सह सम्बद्धा आसीत् ।

एतेन सूचितं यत् अधिकः बी.एम.आइ. परन्तु मृदुः अतिशर्कराया: तीव्रसंक्रमणानां कारणं न दृश्यते स्म ।

विशेषतः मधुमेहरोगिणां मृत्योः, अस्वस्थतायाः च प्रमुखं कारणं संक्रमणं भवति ।

शोधकर्तृणां मते यः कोऽपि गम्भीरसंक्रमणं कृत्वा चिकित्सालये प्रवेशितः भवति तस्य पुनः अन्येन सह प्रवेशस्य अपि उच्चः जोखिमः भवति ।

यद्यपि मधुमेहरोगिणां कृते एषः सन्देशः विशेषतया प्रासंगिकः भवेत् तथापि अधिकव्यापकरूपेण अपि प्रवर्तते इति ते अजोडन् ।