सम्पत्तिपरामर्शदातृसंस्थायाः नाइट् फ्रैङ्कस्य ‘इण्डिया रियल एस्टेट्: रेसिडेन्शियल एण्ड ऑफिस (जनवरी - जून २०२४)’ इति शीर्षकेण नूतना प्रतिवेदने उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे विलासितानि आवासीयविक्रये उल्लासः अभवत्

१ कोटिरूप्यकाणां उपरि आवासविक्रयः २०२४ तमस्य वर्षस्य एच्१ मध्ये कुलविक्रयस्य ४१ प्रतिशतं भागं कृतवान् ।

२०२३ तमे वर्षे अस्मिन् एव काले एतत् आकङ्कणं ३० प्रतिशतं आसीत् ।

२०२४ तमस्य वर्षस्य प्रथमार्धे मुम्बई, दिल्ली-एनसीआर, बेङ्गलूरु, पुणे, हैदराबाद इत्यादिषु देशस्य शीर्ष अष्टनगरेषु आवासीयविक्रये गतवर्षस्य समानकालस्य तुलने ११ प्रतिशतं वृद्धिः अभवत्

एच् १ २०२४ तमे वर्षे कुलम् १,७३,२४१ गृहाणि विक्रीताः, यत् ११ वर्षेषु सर्वाधिकं विक्रयस्य आकङ्क्षा अस्ति ।

प्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य प्रथमषड्मासेषु कुल आवासीयविक्रयस्य २७ प्रतिशतं बजटगृहाणि आसन्, यदा तु २०२३ तमस्य वर्षस्य तस्मिन् एव काले ३२ प्रतिशतं आकङ्कः आसीत्

मुम्बई-नगरं देशस्य बृहत्तमं आवासीयविपण्यं वर्तते, एच्१ २०२४ तमे वर्षे ४७,२५९ गृहाणि विक्रीताः ।

देशस्य वित्तीयराजधानीयां एककोटिरूप्यकाधिकव्ययस्य गृहानाम् आग्रहः गतवर्षस्य तुलने ११७ प्रतिशतं वर्धितः अस्ति।

अस्मिन् काले वार्षिकरूपेण विक्रये १६ प्रतिशतं वृद्धिः अभवत् ।

दिल्ली-एनसीआर-नगरे २८,९९८ यूनिट् विक्रीताः, बेङ्गलूरु-नगरे २७,४०४ यूनिट् विक्रीताः ।

एतेषु त्रयेषु नगरेषु कुल आवासीयविक्रयस्य ५९ प्रतिशतं भागः भवति ।

नाइट् फ्रैङ्क इण्डिया इत्यस्य अनुसन्धान, सल्लाहकारः, आधारभूतसंरचना, मूल्याङ्कनस्य च वरिष्ठः कार्यकारीनिदेशकः गुलाम जिया अवदत् यत्, “आवासीयबाजारे सुदृढप्रदर्शनस्य परिणामेण २०२४ तमस्य वर्षस्य प्रथमार्धे १,७३,००० तः अधिकानां यूनिट्-विक्रयणं जातम्, यत् दशकं उच्च अभिलेख। इयं वृद्धिः प्रीमियमवर्गेण दृढतया लंगरिता अस्ति यस्मिन् एच्१ २०१८ तमे वर्षे १५ प्रतिशतात् एच्१ २०२४ तमे वर्षे ३४ प्रतिशतं यावत् महती वृद्धिः अभवत्।"

"अग्रे पश्यन् वयं अवगच्छामः यत् भारतीय-अर्थव्यवस्थायाः निरन्तरं वृद्धिः भवति चेत् आर्थिक-स्थितयः स्थिराः भविष्यन्ति, वर्षस्य शेषं यावत् विक्रय-गतिः सुदृढा एव तिष्ठति इति वयं अपेक्षामहे" इति सः अजोडत्