साइबरसुरक्षाकम्पनी ईएसईटी इत्यस्य अनुसारं भारतीयानां एसएमबी-संस्थानां प्रायः ८८ प्रतिशतं विगत-१२ मासेषु उल्लङ्घनस्य प्रयासः अथवा घटनाः अभवन् ।

"अस्माकं प्रतिवेदनेन ज्ञायते यत् यद्यपि एसएमबी-संस्थाः स्वस्य सुरक्षा-उपायेषु सूचना-विशेषज्ञतायां च विश्वसिन्ति तथापि बहुसंख्यकाः अद्यापि विगतवर्षे साइबरसुरक्षा-घटनानां सामनां कृतवन्तः" इति ईएसईटी-संस्थायाः एशिया-प्रशान्त-जापान-संस्थायाः अध्यक्षः परविन्दर् वालिया अवदत्

१४०० तः अधिकानां सूचनाप्रौद्योगिकीव्यावसायिकानां सर्वेक्षणं कृत्वा प्रतिवेदने ज्ञातं यत् रैनसमवेयर, जाल-आधारित-आक्रमणानि, फिशिंग्-ईमेल-पत्राणि च भारतीय-एसएमबी-संस्थानां शीर्षचिन्तारूपेण उद्भूताः

भारत-न्यूजीलैण्ड्-देशयोः सुरक्षा-व्यवस्थासु सर्वाधिक-विश्वासं प्रकटयित्वा अपि सर्वाधिकं सुरक्षा-उल्लङ्घनानि वा घटनानि वा अभवन्

अपि च, प्रतिवेदने उक्तं यत् ६३ प्रतिशतं जनाः आगामिषु १२ मासेषु साइबरसुरक्षाव्ययस्य वृद्धिं प्रत्याशितवन्तः, एतेषु ४८ प्रतिशतं फर्माः ८० प्रतिशताधिकं तत् कर्तुं अपेक्षन्ते

भारते एसएमबी-संस्थाः अपि आगामिषु १२ मासेषु महत्त्वपूर्णं साइबरसुरक्षावर्धनस्य योजनां कुर्वन्ति । प्रायः ३८ प्रतिशतं लक्ष्यं अन्त्यबिन्दुपरिचयप्रतिसाद (EDR), विस्तारितपरिचयप्रतिसाद (XDR), अथवा प्रबन्धितपरिचयप्रतिसाद (MDR) समाधानं परिनियोजितुं वर्तते । तदतिरिक्तं ३३ प्रतिशतं जनाः क्लाउड्-आधारित-सैण्डबॉक्सिंग्-इत्यस्य समावेशस्य योजनां कुर्वन्ति, ३६ प्रतिशतं जनाः पूर्ण-डिस्क-एन्क्रिप्शनं कार्यान्विताः भविष्यन्ति, ४० प्रतिशतं जनाः च दुर्बलतायां, पैच्-प्रबन्धने च केन्द्रीभवन्ति इति प्रतिवेदने उक्तम्