फीनिक्सस्य प्रदर्शनस्य विषये कथयन् कोक्सः शब्दान् न कीमितवान् इति 'पीपुल्' पत्रिकायाः ​​समाचारः।

७७ वर्षीयः 'सक्सेशन'-तारकः लण्डन्-नगरस्य ब्रिटिश-पुस्तकालयस्य वार्तालापस्य समये रिड्ले-स्कॉट्-इत्यस्य बायोपिक् 'नेपोलियन'-इत्यस्मिन् नेपोलियन-बोनापार्ट्-रूपेण जोआकिन्-फीनिक्स-इत्यस्य अभिनयं “भयानकं” इति उक्तवान्

“यथार्थतः एतत् भयानकम् अस्ति” इति स्कॉटिश-अभिनेता “जोआकिन् फीनिक्सस्य यथार्थतया भयंकरं प्रदर्शनं” इति अवदत्, यथा 'द स्टैण्डर्ड्' इत्यनेन ज्ञापितम् ।

“अहं न जानामि यत् सः किं चिन्तयति स्म” इति ।

'पीपल' इत्यस्य अनुसारं ४९ वर्षीयः फीनिक्सः स्कॉट् इत्यनेन निर्देशितस्य डेविड् स्कारपा इत्यनेन लिखितस्य च आस्कर-नामाङ्कितस्य ऐतिहासिकनाटकस्य नेपोलियन बोनापार्ट् इत्यस्य भूमिकां निर्वहति स्म, यत् लास नवम्बरमासे प्रदर्शितम् आसीत्

'जोकर'-आस्कर-विजेता वैनेसा किर्बी इत्यस्याः विरुद्धं जोसेफिन् डी ब्यूहार्नेस् इत्यस्य रूपेण, ताहर रहीम इत्यस्याः सह पौल् बारास् इत्यस्य रूपेण, रूपर्ट् एवरेट् इत्यस्य आर्थर् वेल्सले इत्यस्य रूपेण, आर्मण्ड् डी कौलेन्कोर्ट् इत्यस्य रूपेण बेन् माइल्स इत्यस्याः विरुद्धं अभिनयम् अकरोत्

'History on Stage an Screen' इति शीर्षकेण संचालकेन क्लाइव मायरी इत्यनेन सह सम्भाषणे कोक्सः नेपोलियनस्य मुख्यभूमिकायाः ​​विषये अवदत् यत्, “अहं जोआकिन् फीनिक्स इत्यस्मात् बहु उत्तमं क्रीडितवान् स्यात्, अहं भवद्भ्यः तत् वदामि

सः अपि अवदत् यत् दोषः फीनिक्स इत्यस्य उपरि अस्ति, “अहं न मन्ये रिड्ले स्कॉट् तस्य साहाय्यं करोति” इति चलच्चित्रस्य हेल्मरः इति ।

कोक्सः अवदत् यत् – “अहं मन्ये सः सुनामकः अस्ति । जोआकिन्... व्हाक-ईन्... व्हाक्की। It’s a sort o whacky प्रदर्शनम् अस्ति।"

'नेपोलियन' इत्यादीनां तत्सदृशानां महाकाव्यानां ऐतिहासिकसटीकतायाः विषये कोक्सः अवदत् यत् “You can say it’s good drama. न – अनृतम् एव” इति ।

सः १९९५ तमे वर्षे सर्वोत्तमचित्रस्य आस्कर-विजेतारं ‘ब्रेवहार्ट्’ इति अपि “a load o nonsense” इति आह्वयत्, निर्देशक-नटः मेल गिब्सनः “अद्भुतः आसीत्, परन्तु इदं असत्यस्य लोआ” इति च अवदत्