वाशिंगटन [अमेरिका], ८१ तमे वेनिस-चलच्चित्रमहोत्सवस्य उद्घाटनं टिम बर्टनस्य 'बीटलजूस् बीटलजूस्' इत्यस्य विश्वप्रीमियरेन भवितुं निश्चितम् अस्ति यस्मिन् माइकल कीटन, विनोना रायडर, कैथरीन ओ'हारा, जस्टिन थेरोक्स्, मोनिका बेलुच्ची च अभिनयन्ति, जेना ओर्टेगा, विलेम डाफो च सह , इति Deadline इति वृत्तान्तः।

वार्नर् ब्रदर्स् इत्यस्य उत्तरकथा अगस्तमासस्य २८ दिनाङ्के साला ग्राण्डे इत्यत्र प्रतियोगितायाः बहिः प्रदर्शितं भविष्यति। एतत् गतवर्षस्य लिडो-कार्यक्रमस्य अनन्तरं, यस्मिन् विलासपूर्णे रेड कार्पेट्-इत्यनेन सह वेनिस-नगरं प्रसिद्धम् अस्ति, तस्य पुनरागमनं भविष्यति, यस्मिन् SAG-AFTRA-प्रहारस्य कारणेन सामान्यतः न्यूनानि ताराणि आसन्

वार्नर् ब्रदर्सः 'बीटलजूस् २' इत्यस्य विश्वव्यापीं प्रसारणं सितम्बर् ४ दिनाङ्के आरभते ।

वेनिस-प्रमुखः अल्बर्टो बार्बेरा साझां कृतवान् यत्, "बीटलजूस् बीटलजूस् टिम बर्टनस्य सिनेमायाः एकस्य प्रतिष्ठितपात्रस्य बहुप्रतीक्षितस्य पुनरागमनस्य चिह्नं भवति, परन्तु असाधारणस्य दूरदर्शीप्रतिभायाः सुखदपुष्टिः अपि च तस्य एकस्य आकर्षकस्य लेखकस्य निपुणतापूर्वकं साक्षात्कारः अपि अस्ति time. वेनिस द्विवार्षिकी एकस्य कार्यस्य विश्वप्रीमियरस्य आतिथ्यं कृत्वा गौरवान्वितः अस्ति यस्मिन् रचनात्मककल्पनायाः आश्चर्यजनकः झूला तथा च चालक मतिभ्रमतालः दृश्यते।

"अहम् एतेन अतीव उत्साहितः अस्मि। वेनिस-चलच्चित्रमहोत्सवे अस्य चलच्चित्रस्य विश्वप्रीमियरं भवितुं मम बहु अर्थः अस्ति" इति बर्टनः अजोडत्

बर्टनः पूर्वं २००७ तमे वर्षे करियर-अचीवमेण्ट्-गोल्डन् लायन् इति पुरस्कारं प्राप्तवान्, वेनिस-नगरे द नाइटमेर् बिफोर् क्रिसमस, कोर्प्स् ब्राइड् इति चलच्चित्रद्वयं प्रदर्शितवान् । कीटनः अधुना भावी सर्वोत्तमचित्रस्य आस्करविजेतृणां स्पोट्लाइट्, बर्डमैन् इत्येतयोः सह लिडो-क्रीडायां अस्ति ।

बर्टनस्य १९८८ तमे वर्षे निर्मितस्य प्रतिष्ठितस्य अलौकिकहास्यस्य बीटलजूस् इत्यस्य उत्तरकथायां डीट्ज्-परिवारस्य त्रीणि पीढयः अप्रत्याशित-दुःखदघटनायाः अनन्तरं विन्टर-नद्याः प्रत्यागच्छन्ति

अद्यापि बीटलजूस् (कीटन) इत्यनेन पीडिता लिडिया (राइडर) इत्यस्याः जीवनं तदा उल्टा भवति यदा तस्याः विद्रोही किशोरी पुत्री एस्ट्रिड् (ओर्टेगा) अटारीयां नगरस्य जिज्ञासुप्रतिरूपं आविष्करोति, अकस्मात् परलोकस्य द्वारं उद्घाटयति च

उभयलोकेषु समस्यानां विकासेन सह, कश्चन बीटलजूसस्य नाम त्रिवारं उल्लेखं करोति, तस्मात् कारणात् दुष्टः राक्षसः पुनः आगत्य स्वस्य ब्राण्डस्य तबाही मुक्तं करोति।

अस्मिन् वर्षे वेनिस-नगरं अगस्त-मासस्य २८-सेप्टेम्बर्-मासस्य ७ दिनाङ्कपर्यन्तं भवति यत्र फ्रांस-देशस्य तारा इसाबेल् हप्पर्ट् निर्णायकमण्डलस्य अध्यक्षत्वेन कार्यं करिष्यति । गोल्डन् लायन्स् फ़ॉर् लाइफटाइम् अचीवमेण्ट् इत्यस्य कृते आस्ट्रेलियादेशस्य चलच्चित्रनिर्माता पीटर वेयरः अमेरिकनः अभिनेत्री सिगौर्नी वीवरः च सन्ति इति डेड्लाइन् इति वृत्तान्तः।