शो इत्यस्मिन् देव जोशी बालवीरस्य रूपेण, अदा आगीलस्य रूपेण, अदिति सनवालः काशवी इत्यस्य रूपेण च दृश्यन्ते ।

विपुलः साझां कृतवान् यत् शो इत्यस्य प्रेरणा तस्य टैगलाइन् "दिल से बुलाया बालवीर आया" इति ।

शो इत्यस्य पुनरागमनस्य विषये वदन् विपुल् अवदत् यत् – “यदा वयं ‘बालवीर’ इत्यस्य प्रथमं सीजनं प्रारब्धवन्तः तदा वयं स्थिरं आरम्भं अनुभवामः, क्रमेण प्रारम्भिकत्रिमासानां मध्ये रुचिं निर्मितवन्तः अस्मिन् काले अहं शो-क्षमतायां विश्वसिमि स्म । यत्र यत्र अहं गतः तत्र तत्र जनाः तस्य विषये कथयन्ति स्म । तत् परितः गुञ्जनं अनिर्वचनीयम् आसीत्, तेषु क्षणेषु मम आत्मविश्वासः उच्छ्रितः आसीत्” इति ।

"ततः परं 'बालवीर' गृहे नाम जातम् अस्ति तथा च सीजन 4 इत्यनेन सह बृहत्तरं ग्रो भविष्यति। तृतीयस्य सीजनस्य अनन्तरं ने सीजनस्य प्रत्याशा अतीव आसीत्। अहं प्रतिदिनं 300 तः अधिकानि ईमेलपत्राणि प्राप्नोमि स्म यत् abou बालवीरस्य पुनरागमनं पृच्छति स्म। मम drea परियोजना यत् प्रेम्णः समर्थनं च प्राप्नोति तत् दृष्ट्वा यथार्थतया हृदयस्पर्शी भवति, यत् मयि आन्तरिकं बालकं आनन्दं जनयति" इति सः अजोडत्।

विपुलशाहेन निर्मितं ‘बालवीर ४’ सोनी LIV इत्यत्र सोमवासरात् शुक्रवासरपर्यन्तं प्रसारितं भवति।