सलाद-वेष्टितं कुक्कुटं, डायनामाइट-झींगा च इत्यादीनां हस्ताक्षरव्यञ्जनानां कृते प्रसिद्धा लोकप्रियायाः भोजनालयशृङ्खलायाः स्थापना १९९३ तमे वर्षे अमेरिका-रेस्टोरन्ट्-विक्रेतारः फिलिप् चियाङ्ग्, पौल् फ्लेमिंग् च कृतवन्तः

इदं वॉक् पाकस्य २००० वर्षपुरातनस्य परम्परायाः उत्सवं करोति तथा च मुख्यतया चीनस्य, जापानस्य, कोरियास्य, थाईलैण्डस्य च th संस्कृतिषु पाककृतीनां च सम्मानं करोति ।

गुरुग्रामस्य भोजनस्य संवेदनशीलतां मनसि कृत्वा भोजनालयशृङ्खला हा स्वस्य मेनू tweaked। यथा, यथा गोरमेट् इन्वेस्टमेण्ट्स् इत्यस्य कार्यकारी अध्यक्षनिदेशकः रमितभारती मित्तल् इत्यनेन दर्शितं यत् पी.एफ चाङ्गस्य प्रसिद्धः डायनामाइट् झींगा कुक्कुटस्य पनीरस्य च प्रकारेषु आगच्छति।

प्रस्तुतितः आरभ्य, यत्र मार्टिनी-काचस्य मध्ये स्वादिष्टता परोक्षिता आसीत्, थ-स्वादपर्यन्तं, 'डायनामाइट-कुक्कुटस्य' विषये सर्वं मनःविस्मयकारी आसीत् ।

गुरुग्राम-आउटलेट्-मध्ये अपि केचन "अनन्यव्यञ्जनानि' सन्ति, यत्र सुशी एकः पकौड़ी अपि अस्ति, शाकाहारिणां कृते। शतावरी-टेम्पूरा-रोलः, स्वादैः सह पैक्ड्, अहं अनिवार्यतया प्रयत्नः करणीयः। अपि च अ-शाकाहारिणः केवलं कुक्कुट-पक्वाला विट मिर्च-तैलं, प्रत्येकं दंशस्य कृते, न त्यक्तुम् अर्हन्ति मुखस्य रसानाम् कार्निवलः इव अनुभूयते।

मित्तलस्य सुझावेषु मरिचलशुनचटनीया सह डुस्कृतं रसयुक्तं मरिच-स्टेकं च प्याज-बेल-मरिच-सहितं चन्की-फ्लैङ्क्-स्टेक्-इत्येतत् अन्तर्भवति स्म

ततः नारङ्गकुक्कुटः आगतः, यस्य वर्णनं सम्यक् रसबम्बः इति कर्तुं शक्यते यतः सः नाम सत्यं तिष्ठति। मधुर-तंग-रसेन आरभ्य किञ्चित् तापेन समाप्तं भवति, परन्तु सावधानम् : एकं सेवनं पर्याप्तं न भविष्यति
.

गुरुग्रामस्य लोकप्रियभोजनगन्तव्यस्थले साइबरहब् इत्यत्र रविवासरे, एप्रिल-मासस्य २१ दिनाङ्के P.F. चाङ्गस्य वर्णनं उच्चस्तरीयं भोजनालयं कर्तुं शक्यते यत्र द्वयोः ca कृते भोजनस्य मूल्यं प्रायः २५०० रुप्यकाणि यावत् भवति । मूल्यं रसस्य कृते सम्यक् प्रतीयते एकः अनुभवः यः परोक्ष्यते।

मधुरतरस्य टिप्पण्यां मिष्टान्नविभागः मधुरं टूट्-युक्तान् विशालरूपेण प्रभावितान् त्यक्ष्यति । कदलीफलस्य वसन्तरोलः अवश्यं प्रयत्नः करणीयः अस्ति। एते कुरकुराः क्रस्टी च वॉन्टन्स् सन्ति ये गुदगुदी कदलीफलं परितः वेष्टिताः सन्ति, उपरि च दालचीनी च सिञ्चिताः सन्ति । आइसक्रीम-सहितं परोक्षितं व्यञ्जनं थ रसगुल्मानां कृते तत्क्षणं राहतं ददाति ।

ततः चॉकलेटस्य महान् भित्तिः अस्ति, यस्याः विषये मेनू केवलं 'Fo Sharing' इति सावधानं करोति । मित्तलः अवदत् यत् विदेशेषु यत् सेव्यते तस्मात् स्लाइस् इत्यस्य आकारः किञ्चित् लघुः अस्ति। अद्यापि गुरुग्रामे भोजनालयः यत् परोक्ष्यति तत् विशालं, परन्तु सुपे स्वादिष्टम्।

'युम्मी' अस्वीकरणम् : P.F. चाङ्गस्य ।