नवीदिल्ली [भारत], वित्तमन्त्रालयेन शुक्रवासरे २०२४-२५ वित्तवर्षस्य द्वितीयत्रिमासे विभिन्नानां लघुबचतयोजनानां व्याजदराणि अपरिवर्तितानि स्थापयितुं निर्णयः कृतः।

एषः निर्णयः २०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनात् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं भवति ।प्रथमत्रिमासिकस्य कृते यथा निर्धारिताः दराः एव भविष्यन्ति ।

"1 जुलाई 2024 तः आरभ्य 30 सितम्बर 2024 दिनाङ्के समाप्तस्य वित्तवर्षस्य 2024-25 तमस्य वर्षस्य द्वितीयत्रिमासे विभिन्नलघुबचतयोजनायाः व्याजस्य दराः प्रथमत्रिमासे (1 अप्रैल 2024 तः 30 जून 2024 पर्यन्तं) कृते अधिसूचितानां दरात् अपरिवर्तिताः भविष्यन्ति वित्तवर्षं २०२४-२५" इति सर्वकारः अवदत् ।

लोकप्रियतमासु लघुबचतयोजनासु अन्यतमस्य सार्वजनिकभविष्यकोषस्य (PPF) व्याजदरः ७.१ प्रतिशतं निरन्तरं भविष्यति। करलाभानां दीर्घकालीनबचतक्षमतायाः च कारणेन एषा योजना बहुधा अनुकूला अस्ति ।

वरिष्ठनागरिकबचतयोजना अपि ८.२ प्रतिशतं व्याजदरं धारयिष्यति। इयं योजना विशेषतया वरिष्ठनागरिकाणां कृते वित्तीयसुरक्षां प्रदातुं निर्मितवती अस्ति, अन्येषां बचतविकल्पानां तुलने अधिकं प्रतिफलं प्रदातुं शक्नोति।

बालिकाबालानां शिक्षाविवाहव्ययस्य बचतस्य प्रोत्साहनं कर्तुं उद्दिश्य सुकन्यासमृद्धियोजनायाः अन्तर्गतं निक्षेपाणां ८.२ प्रतिशतं व्याजदरः निरन्तरं भविष्यति। इयं योजना सर्वकारस्य 'बेटी बचाओ बेटी पढ़ाओ' उपक्रमस्य अभिन्नभागः अस्ति।

राष्ट्रीयबचतप्रमाणपत्रं (एनएससी) यत् स्थिर-आय-निवेश-योजना अस्ति, तस्य व्याज-दरं ७.७ प्रतिशतं भवति । एषा योजना मध्यमप्रतिफलयुक्ता सुरक्षितनिवेशः इति मन्यते ।

निवेशकानां नियमितमासिकं आयं प्रदातुं डाकघरस्य मासिकआययोजना (PO-MIS) ७.४ प्रतिशतं व्याजदरेण प्रदास्यति। ये आयस्य स्थिरं स्रोतः इच्छन्ति तेषां कृते एषा योजना आदर्शा अस्ति ।

किसान विकासपत्रा (केवीपी) इति सर्वकारसमर्थितबचतयोजना विशिष्टावधिमध्ये निवेशस्य दुगुणीकरणाय निर्मितवती अस्ति, सा ७.५ प्रतिशतं व्याजदरं निरन्तरं प्रदास्यति।

विभिन्नकार्यकालस्य नियतनिक्षेपाणां कृते व्याजदराणि कार्यकालानुगुणं भवन्ति ।

१ वर्षीयनिक्षेपस्य व्याजदरेण ६.९ प्रतिशतं भविष्यति ।

२ वर्षीयनिक्षेपे ७.० प्रतिशतं व्याजदरेण प्रदास्यति।

३ वर्षीयनिक्षेपः ७.१ प्रतिशतं व्याजदरेण निरन्तरं भविष्यति।

५ वर्षीयनिक्षेपस्य व्याजदरं ७.५ प्रतिशतं धारयिष्यति।

तदतिरिक्तं निवेशकाः प्रतिमासं निश्चितराशिं निक्षेपयितुं शक्नुवन्ति इति ५ वर्षीय पुनरावर्तनीयनिक्षेपयोजना ६.७ प्रतिशतं व्याजदरेण प्रदास्यति।