अत्र राज्यस्य कृषिनिर्यातक्षमतायाः विस्तारं कर्तुं अन्तर्राष्ट्रीयसहकार्यं पोषयितुं च केन्द्रितायाः सत्रस्य कालखण्डे जौरमज्रा इत्यनेन राज्यस्य उत्पादानाम् वैश्विकमानचित्रे स्थापनस्य मुख्यमन्त्री भगवन्तमानस्य दृष्टिः प्रकाशिता, लीची-शिपमेण्ट् इत्यस्य उल्लेखं कृत्वा सर्वकारस्य उपक्रमस्य प्रमुखं उदाहरणं दत्तम् नूतनानां विपणानाम् अन्वेषणं कुर्वन्तु।

सौर ऊर्जा, कृत्रिमबुद्धिः, ड्रोन-मानचित्रणं च, सटीककृषेः उन्नतिः, कृषिव्यापार-उद्यमेषु अवसराः, कार्बन-जल-क्रेडिट्-अन्वेषणं, राज्यस्य निर्यातार्थं एकीकृत-ब्राण्ड्-विकासः च इति विषये सम्भाव्यसहकार्यस्य विषये अपि चर्चा कृता इति सर्वकारस्य आधिकारिकवक्तव्ये उक्तम्

चण्डीगढनगरे स्थितः रोवेट् लीचीनिर्यातकार्यक्रमे रुचिं प्रकटितवान्, पञ्जाब-ब्रिटेनयोः भावि-सहकार्यस्य कृते मार्गचित्रस्य विकासस्य आश्वासनं च दत्तवान्

राज्यात् अग्रिमः बृहत् लीची-वाहनः शीघ्रमेव इङ्ग्लैण्ड्-देशं प्रति निर्यातितः भविष्यति इति मन्त्री प्रतिनिधिमण्डलाय सूचितवान् ।

उल्लेखनीयं यत्, कृषि-संसाधित-खाद्य-उत्पाद-निर्यात-विकास-प्राधिकरणेन (APEDA) सहकारेण सर्वकारेण आरब्धा गतमासे लीची-निर्यात-उपक्रमः राज्यस्य कृषिक्षेत्रस्य कृते महत्त्वपूर्णं मीलपत्थरं चिह्नितवान् |.

पठानकोट्, गुरदासपुर, होशियारपुर इत्यादीनां उपपर्वतीयमण्डलानां स्रोतः निर्यातिताः लीचीः अस्य क्षेत्रस्य अनुकूलजलवायुकारणात् गहनरक्तवर्णस्य, उत्तममाधुर्यस्य च कृते प्रसिद्धाः सन्ति

पञ्जाबस्य लीची-कृषिः ३,२५० हेक्टेर्-क्षेत्रे विस्तृता अस्ति, यत्र प्रतिवर्षं प्रायः १३,००० मेट्रिकटन-उत्पादनं भवति, येन राज्यं वैश्विक-लीची-बाजारे सम्भाव्य-प्रमुख-क्रीडकरूपेण स्थापितं भवति