नवीदिल्ली- आवासीयसम्पत्त्याः माङ्गल्याः तीव्रवृद्धेः मध्यं विस्तारयोजनायाः भागरूपेण नोएडानगरे विलासितागृहपरियोजनायाः विकासाय रियल्टीसंस्था एक्स्पीरियन डेवलपर्स् प्रायः १५०० कोटिरूप्यकाणां निवेशं करिष्यति।

गुरुग्राम-आधारितस्य एक्सपीरियन डेवलपर्स् इत्यनेन स्वस्य नूतनं परियोजनां 'एक्सपीरिओ एलिमेण्ट्स्' इति रियल एस्टेट् नियामकप्राधिकरणे रेरा इत्यत्र प्रक्षेपणार्थं पञ्जीकृतम्।

कम्पनी सिङ्गापुरस्य Experian Holdings Pte Ltd इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति ।

उत्तरप्रदेशस्य नोएडानगरे ४.७ एकरपरियोजनायां प्रायः ३२० आवास-एककानां विकासः भविष्यति । प्रथमचरणस्य विक्रयणार्थं प्रायः १६० यूनिट् प्रारम्भः क्रियते।एक्सपीरियन डेवलपर्स् इत्यस्य मुख्यकार्यकारी नागराजु रौथु इत्यनेन उक्तं यत् कम्पनी नोएडा इत्यत्र प्रवेशं कुर्वती अस्ति यत् दिल्ली-एनसीआर इत्यस्मिन् महत्त्वपूर्णं रियल एस्टेट् मार्केट् अस्ति।

सः अवदत् यत् अस्याः परियोजनायाः रेरा-पञ्जीकरणस्य प्राप्त्या सह कम्पनी १६० यूनिट्-युक्तस्य अस्याः परियोजनायाः प्रथमचरणस्य आरम्भं कुर्वती अस्ति।

अस्याः आवासीयपरियोजनायाः विकासाय राज्यसर्वकारात् नीलामप्रक्रियाद्वारा एषा भूमिः कम्पनी क्रीतवती आसीत् ।

अस्मिन् सम्पूर्णे परियोजनायां कुलविकासयोग्यक्षेत्रं १० लक्षवर्गफीटाधिकं भविष्यति।

निवेशस्य विषये पृष्टे रौथुः अवदत् यत् एतत् प्रायः १५०० कोटिरूप्यकाणि भविष्यति।विक्रयस्य स्थाने आन्तरिकसञ्चयस्य माध्यमेन, ग्राहकानाम् अग्रिमनिधिसङ्ग्रहेण च व्ययः पूरितः भविष्यति।

अस्मिन् परियोजनायां 3BHK अपार्टमेण्टस्य आरम्भमूल्यं प्रायः ५ कोटिरूप्यकाणि अस्ति । परियोजनायां विद्युत्वाहनानां आधुनिकचार्जिंगमूलसंरचना भविष्यति।

Experian Developers गुरुग्राम, अमृतसर, लखनऊ, नोएडा च नगरेषु टाउनशिप्स्, आवासीयं, वाणिज्यिकपरियोजनानां विकासं कुर्वन् अस्ति।

आवासदलालीसंस्थायाः PropTiger.com इत्यस्य अनुसारं दिल्ली-एनसी-नगरे वर्षपूर्वकाले ३,८०० यूनिट्-पर्यन्तं २०२४ जनवरी-मार्च-मध्ये आवासविक्रयः द्विगुणाधिकं वर्धितः, १०,०६० यूनिट् यावत् अभवत् ।मूल्यकदृष्ट्या दिल्ली-एनसीआर-मध्ये विक्रयः 10,060 यूनिट् यावत् अभवत् समीक्षाधीनकालखण्डे ३,४७६ कोटिरूप्यकाणि १२,१२० कोटिरूप्यकाणि यावत्।