अवसादः एकः सामान्यः मानसिकविकारः अस्ति, यः वैश्विकरूपेण अनुमानतः ५ प्रतिशतं प्रौढान् प्रभावितं करोति ।

स्टैन्फोर्ड मेडिसिन् इत्यस्य दलस्य नेतृत्वे कृते अध्ययने समस्यानिराकरणचिकित्सा प्रयुक्ता आसीत् . चिकित्सायाम् कठिनचिकित्सायुक्तस्य रोगीसमूहस्य तृतीयभागे अवसादः न्यूनीकृतः ।

दलेन १०८ प्रौढान् लक्ष्यं कृतम् येषां निदानं प्रमुखविषादः मोटापाः च इति लक्षणानाम् एकः संगमः यः प्रायः संज्ञानात्मकनियन्त्रणपरिपथस्य समस्यां सूचयति

यदा ५९ प्रौढाः स्वस्य सामान्यपरिचर्यायाः अतिरिक्तं समस्यानिराकरणचिकित्सायाः वर्षव्यापिनं कार्यक्रमं कृतवन्तः, यथा औषधानि प्राथमिकचिकित्साचिकित्सकस्य दर्शनं च, ४९ केवलं सामान्यपरिचर्याम् अवाप्तवन्तः

प्रतिभागिभिः fMRI मस्तिष्कस्कैन् अपि कृतम्, प्रश्नावलीः च पूरिताः येषु तेषां समस्यानिराकरणक्षमता, अवसादलक्षणं च मूल्याङ्कितम्।

समस्यानिराकरणसमूहे ३२ प्रतिशतं प्रतिभागिनः चिकित्सायाः प्रतिक्रियां दत्तवन्तः , विज्ञान अनुवादात्मकचिकित्सा इति पत्रिकायां प्रकाशितेन अध्ययनेन प्रकाशितम्।

वर्सिटी इत्यस्मिन् मनोचिकित्साशास्त्रे पोस्टडॉक्टरेल् विद्वान् प्रमुखलेखकः ज़्यू झाङ्ग् इत्यनेन एतत् “विशालं सुधारः” इति उक्तम् । यतो हि मोटापेन अवसादना च रोगिणां अवसादनिवारकदवानां प्रतिक्रियायाः दरः केवलं १७ प्रतिशतं भवति ।

मस्तिष्कस्कैन् इत्यनेन ज्ञातं यत् केवलं सामान्यपरिचर्याप्राप्तसमूहे सम्पूर्णे अध्ययने न्यूनसक्रियः जातः संज्ञानात्मकनियन्त्रणपरिपथः समस्यानिराकरणक्षमतायाः दुर्गतिभिः सह सहसंबद्धः

चिकित्सां प्राप्यमाणे समूहे प्रतिमानं विपर्यस्तम् आसीत् । क्रियाकलापस्य न्यूनता समस्यानिराकरणक्षमतायाः वर्धनेन सह सहसंबद्धा आसीत् ।

अस्य कारणं भवेत् यत् तेषां मस्तिष्कं चिकित्साद्वारा सूचनां अधिकतया संसाधितुं शिक्षते इति दलेन उक्तम्।

चिकित्सायाः पूर्वं तेषां मस्तिष्कं अधिकं परिश्रमं कुर्वन् आसीत्; इदानीं, ते चतुराः कार्यं कुर्वन्ति स्म इति दलेन उक्तम्।

समग्रतया उभयसमूहेषु अवसादस्य तीव्रतायां सुधारः अभवत् । परन्तु केषाञ्चन समस्यानिराकरणचिकित्सा अधिकस्पष्टतां आनयत्, येन ते कार्ये प्रत्यागन्तुं, शौकं पुनः आरभुं, सामाजिकपरस्परक्रियाणां प्रबन्धनं च कर्तुं शक्नुवन्ति स्म ।