राष्ट्रियपोषणसप्ताहः प्रतिवर्षं सितम्बर्-मासस्य प्रथमदिनात् सितम्बर्-मासस्य ७ दिनाङ्कपर्यन्तं आचर्यते ।अस्मिन् वर्षे ‘सर्वस्य कृते पौष्टिकः आहारः’ इति विषयः अस्ति ।

पोषणस्य अभावः तदा भवति यदा शरीरं भोजनात् पर्याप्तं पोषकं न प्राप्नोति अथवा तस्य अवशोषणे कष्टं प्राप्नोति ।

जंक फूड्स् इत्यत्र सामान्यतया आवश्यकाः विटामिनाः, खनिजाः, तन्तुः च अभावः भवति येन सम्यक् पाचनं पोषकद्रव्याणां अवशोषणं च सुलभं भवति । अभावः पाचनं, अस्थिवृद्धिं च प्रभावितं कर्तुं शक्नोति, त्वचाविकारं, रक्ताल्पता, विक्षिप्तता, तंत्रिकातन्त्रस्य क्षतिः इत्यादीनि जनयितुं शक्नोति ।

“नियमितरूपेण जंकफूड्स् सेवनेन सूक्ष्मपोषकाणां अवशोषणं महत्त्वपूर्णतया बाधितुं शक्यते, येन पोषकद्रव्याणां न्यूनता भवति । प्रसंस्कृतेषु, पैकेज्ड्-आहारेषु च प्रायः शर्करा, लवणं, अस्वस्थवसा च अधिकमात्रायां भवति, येन आवश्यकविटामिन-खनिज-द्रव्याणि विस्थापयितुं शक्यन्ते” इति दिल्ली-नगरस्य सीके-बिर्ला-अस्पताले मुख्यपरामर्शदाता – आन्तरिकचिकित्सा डॉ. नरेन्द्रसिंघला-इत्यनेन आईएएनएस-सञ्चारमाध्यमेन उक्तम्

जंकफूड् इत्यत्र प्रायः फाइटेट्, ऑक्सालेट्, लेक्टिन् च भवन्ति, ये जस्ता, लोह, कैल्शियम इत्यादिभिः खनिजैः सह बद्ध्वा तेषां अवशोषणस्तरं निरुद्धं कर्तुं शक्नुवन्ति

तथैव “जंकफूड्षु शर्करायाः अधिकता अस्थिस्वास्थ्यस्य कृते महत्त्वपूर्णानां कैल्शियम-मैग्नीशियम-इत्यादीनां महत्त्वपूर्ण-पोषकाणां अवशोषणं बाधितुं शक्नोति” इति डी.टी. दिव्या गोपाल, परामर्शदात्री – आहारविशेषज्ञः एवं पोषणविशेषज्ञः, मातृत्व-अस्पतालानां, बनाशङ्करी-बेङ्गलूरु-नगरस्य, आईएएनएस-सञ्चारमाध्यमेन अवदत्।

तदतिरिक्तं जंक फूड्स् मध्ये दृश्यमानानि अत्यधिकानि अस्वस्थवसाः वसा-विलेय-विटामिनस्य (A, D, E, and K) अवशोषणं बाधितुं शक्नुवन्ति, येन सम्भाव्य-अभावाः भवन्ति इति विशेषज्ञः अवदत्।

महत्त्वपूर्णसूक्ष्मपोषकद्रव्याणां न्यूनतायाः कारणेन क्लान्तता, रोगप्रतिरोधकशक्तिः दुर्बलता, संज्ञानात्मककार्यं च विकृतं भवति ।

अपि च, जंक फूड्स् इत्यस्य सेवनेन आतङ्कस्य सूक्ष्मजीवविज्ञानं बाधितं भवितुम् अर्हति, यत् पोषकद्रव्याणां अवशोषणे समग्रस्वास्थ्ये च महत्त्वपूर्णां भूमिकां निर्वहति ।

गोपालः अवदत् यत्, “संसाधित-जंक-आहार-प्रधानः आहारः आतङ्के शोथं जनयितुं शक्नोति, येन शरीरस्य आवश्यकसूक्ष्मपोषकाणां अवशोषणस्य क्षमता अधिकं बाधिता भवति

इष्टतमस्वास्थ्यं निर्वाहयितुम्, जंक फूड् सेवनं न्यूनीकर्तुं सन्तुलित आहारस्य विकल्पं च महत्त्वपूर्णं भवति, फलानि, शाकानि, साकं धान्यं, दुर्बलप्रोटीन इत्यादिषु सम्पूर्णेषु, पोषकद्रव्यसघनेषु खाद्येषु केन्द्रीकृत्य।