मुम्बई (महाराष्ट्र) [भारत], नद शाम, सुमनराव, नन्दिनी गुप्ता अभिनीतस्य 'द हेस्ट्' इत्यस्य मेकर्स् इत्यनेन चलच्चित्रस्य प्रदर्शनस्य तिथिः अनावरणं कृतम् अस्ति ।

'द हेस्ट्' इत्येतत् सर्वं १९ जुलै दिनाङ्के प्रदर्शितं भविष्यति ।

अस्मिन् चलच्चित्रे नाद शाम् मुख्यरूपेण दृश्यते । नादस्य अतिरिक्तं २०१९ तमस्य वर्षस्य मिस् इण्डिया-विजेता, मिस् वर्ल्ड-उपविजेता च सुमनरावः, २०२३ तमस्य वर्षस्य मिस् इण्डिया-विश्वविजेता च नन्दिनी गुप्ता च दृश्यन्ते ।

आदित्य आवान्धेन निर्देशितं प्रतिभाशाली लेखिका निकिता चतुर्वेदी च लिखितस्य अस्य चलच्चित्रस्य निर्माणं फरहीन वेञ्चापः यशमोधवे च अस्ति, 'द हेस्ट्' इति निर्माणगृहस्य प्रथमं हिन्दीचलच्चित्रम् अस्ति, यत्र ३-४ अधिकानि चलच्चित्राणि निर्मातुं योजना अस्ति

स्वस्य इन्स्टाग्राम-हन्डलं प्रति गृहीत्वा व्यापारविश्लेषकः तारन आदर्शः साझां कृतवान्, "'THE HEIST' FIRST LOOK POSTER OUT... 19 JULY RELEASE... #TheHeist इत्यस्य #FirstLook पोस्टरम्, यत् 19 जुलाई 2024 दिनाङ्के *सिनेमागृहेषु* आगच्छति।#परिचयम् नादशाम, # सुमनराव एवं # नन्दिनीगुप्ता के साथ #सिद्धांतकपूर की महत्वपूर्ण भूमिका में।"

[उद्धरण]









इन्स्टाग्रामे एतत् पदं पश्यन्तु
























[/उद्धरण]

नादशामस्य कास्टिंग् विषये वदन् निर्देशकः आदित्य आवान्धे इत्यनेन साझां कृतम् यत् सः ताजां मुखं अन्विष्यति, अडिशनस्य अनन्तरं सः नाड् इत्यस्य भूमिकायाः ​​कृते परिपूर्णः इति ज्ञातवान्।

"वयं पात्रं जीवन्तं कर्तुं नूतनं मुखं अन्विषन्तः आसन्। यदा नाड् (शाम) अडिशनं दत्तवान् तदा स्पष्टं जातं यत् सः सम्यक् फिट् अस्ति। तस्य करिश्मा, तीव्रता, चरित्रस्य मूर्तरूपं दातुं क्षमता च अप्रतिमम् आसीत्। अहं विश्वसिमि यत् तस्य प्रदर्शनं प्रेक्षकाणां उपरि स्थायिप्रभावं त्यक्ष्यति इति सः विज्ञप्तौ अवदत्।

नाद शाम् अपि परियोजनायाः भागः भवितुं स्वस्य उत्साहं प्रकटितवान् तथा च अवदत् यत्, "'द हेस्ट्' इत्यस्य भागः भवितुं अविश्वसनीययात्रा अभवत्। चलचित्रे मम चरित्रं जटिलस्य चुनौतीपूर्णस्य च व्यक्तित्वस्य अस्ति, अहं च कृतज्ञः अस्मि तं जीवन्तं कर्तुं अवसरः प्राप्तः।

'द हेस्ट्' आधुनिककालस्य रोबिन् हुड् इत्यस्य अनन्य (सुमनराव) इत्यस्य, नीलस्य (नाद शाम) इत्यस्य च एकः मास्टर-कॉन् आर्टिस्ट् इत्यस्य च परितः परिभ्रमति, यस्य मार्गाः डार्क वेब् इत्यस्य माध्यमेन पारं कुर्वन्ति ।