पार्किन्सन्-रोगः एकः प्रगतिशीलः न्यूरोडिजनरेटिव-विकारः अस्ति । विश्वे अनुमानतः ८५ लक्षं जनाः अस्य प्रभावः भवति; तथा मुख्यतया कम्पः, कठोरता, संतुलनस्य हानिः च इति लक्षणं भवति ।

सेरेब्रल् कॉर्टेक्स इति पत्रिकायां प्रकाशितस्य अध्ययनस्य ज्ञातं यत् जठरान्त्रमार्गस्य उपरितनमार्गस्य (GI) आस्तरणस्य क्षतिस्य इतिहासे पार्किन्सन्-रोगस्य विकासस्य सम्भावना ७६ प्रतिशतं अधिका भवति

अमेरिकादेशस्य बेथ इजरायल् डिकोनेस् मेडिकल सेण्टर (BIDMC) इत्यस्य न्यूरोगैस्ट्रोएन्टेरोलॉजिस्ट् त्रिशा एस.

सा अवदत् यत् दशकशः पूर्वं पार्किन्सन्-रोगिणः “कब्जः, उदरेण च इत्यादीनि जीआई-लक्षणं वर्षाणां यावत् अनुभवन्ति” इति

"आंत-प्रथमपरिकल्पना" अन्वेष्टुं, दलेन पूर्ववृत्तीयसमूहाध्ययनं कृतम् यस्मिन् १०,००० तः अधिकाः रोगिणः सम्मिलिताः येषां उपरितन-एण्डोस्कोपी (EGD) , पेटः, क्षुद्रान्त्रस्य प्रथमभागः च २००० तमे वर्षे २००५ तमे वर्षे च कृतः

१४ वर्षाणाम् अधिककालानन्तरं येषां रोगिणां उपरि जीआई-मार्गस्य आस्तरणस्य चोटः अभवत्, यत् श्लेष्मक्षतिः इति अपि उच्यते, तेषु पार्किन्सन्-रोगस्य विकासस्य ७६ प्रतिशतं अधिकं जोखिमः दृश्यते स्म

अध्ययनं एतेषां रोगिणां उच्चतरनिरीक्षणस्य आवश्यकतां प्रकाशयति यतोहि एतत् शीघ्रहस्तक्षेपस्य चिकित्सारणनीत्याः च नूतनान् मार्गान् उद्घाटयितुं शक्नोति।

श्लेष्मक्षतिः पार्किन्सन् रोगविकृतिविज्ञानं च इत्येतयोः मध्ये कडिम् अवगन्तुं जोखिमस्य शीघ्रं पहिचानस्य तथा च सम्भाव्यहस्तक्षेपस्य अन्वेषणार्थं महत्त्वपूर्णं भवितुम् अर्हति इति पस्रिचा इत्यनेन उल्लेखितम्।