बालिका वक्षःस्थलस्य तीव्रवेदनायाः सह चिकित्सालयं आगता यस्याः उदरस्य समस्यायाः दुर्निदानं द्वयोः भिन्नयोः आपत्कालीन-कक्षयोः अभवत् ।

प्रत्येकं भ्रमणस्य परिणामेण पाचनसमस्यायाः अनुमानितस्य औषधं भवति स्म, परन्तु तस्याः स्थितिः निरन्तरं दुर्गता भवति स्म ।

चिकित्सालये प्रवेशानन्तरं तस्याः स्थितिः आरम्भे स्थिरा इव आसीत्, परन्तु इकोकार्डियोग्रामेन — हृदयस्य अल्ट्रासाउण्ड् — इत्यनेन सह अग्रे परीक्षणेन तस्याः हृदयं सामान्यक्षमतायाः केवलं २५ प्रतिशतं कार्यं कुर्वन् इति ज्ञातम्

तस्याः स्थितिः हृदयतालस्य तीव्रसमस्याभिः सह क्षीणा अभवत् । तस्याः रक्तचापः न्यूनः भवितुम् आरब्धवान्, हृदयस्य विफलतायाः जोखिमः अपि आसीत् ।

Extracorporeal Membrane Oxygenation (ECMO) इत्यस्य उपयोगस्य महत्त्वपूर्णः निर्णयः कृतः ।

ईसीएमओ एकः जीवन-सहायक-प्रविधिः अस्ति या अस्थायीरूपेण शरीरात् बहिः रक्तं आक्सीजनं ददाति, परिसञ्चारयति च, हृदयस्य फेफसस्य च विश्राम-चिकित्सायां सहायतां करोति तथा च ई-सीपीआर ईसीएमओ-इत्यस्य उन्नतः अनुप्रयोगः अस्ति

ईसीएमओ समये एव स्थापितः, यतः बालकः हृदयरोगस्य भयङ्कररूपेण समीपे आसीत् ।

ईसीएमओ-इत्यस्य सप्तदिनानां अनन्तरं हृदयं पुनः स्वस्थतां प्राप्तुं आरब्धम् ।

परीक्षणेषु ज्ञातं यत् वायरल्-संक्रमणेन हृदयस्य समस्या अभवत्, यः वायरल्-मायोकार्डिटिसः इति प्रसिद्धः ।

चिकित्सायाः अन्ते यावत् बालिका हृदयं सामान्यरूपेण कार्यं कृत्वा चिकित्सालयात् बहिः गन्तुं समर्था अभवत् ।

सर गंगाराम अस्पतालस्य वरिष्ठपरामर्शदाता बालरोगहृदयविज्ञानं डॉ. मृदुल अग्रवालः अस्याः अत्याधुनिकस्य तकनीकस्य महत्त्वं व्याख्यातवान्- “ई-सीपीआर, अथवा बाह्यशरीरहृदयफुफ्फुसपुनर्जीवनं, एषा प्रौद्योगिकी अस्ति या गम्भीरहृदयविरोधप्रकरणेषु जीवनरक्षकं समर्थनं प्रदाति। अस्थायीरूपेण हृदयस्य, फुफ्फुसस्य च कार्याणि गृह्णाति, रक्तचापं, अङ्गप्रदायं च निर्वाहयितुम् आक्सीजनीकरणं, रक्तं पम्पं च कर्तुं साहाय्यं करोति” इति ।

“एतेन शरीरस्य स्वस्थतायै महत्त्वपूर्णः समयः प्राप्यते । अत्यन्तं आपत्कालेषु जीवनरक्षणाय एषः उन्नतः हस्तक्षेपः अत्यावश्यकः अस्ति । ईसीएमओ इत्यस्य समये समर्थनं विना सम्भवतः एषा युवती न जीविष्यति स्म” इति डॉ. अग्रवालः विज्ञप्तौ अवदत्।

पश्चात् बालिका निर्गमनानन्तरं कृतज्ञतां प्रकटयितुं चित्रद्वारा चिकित्सालयं धन्यवादं दत्तवती ।