दालनिर्माणे आत्मनिर्भरतां प्राप्तुं लक्ष्यस्य भागरूपेण मन्त्री पुनः उक्तवान् यत् केन्द्रं सर्वेषु राज्येषु उराद, अरहर, मसूर इत्येतयोः कृते शतप्रतिशतम् क्रयणार्थं प्रतिबद्धम् अस्ति तथा च अस्मिन् विषये जागरूकतां जनयितुं आह्वानं कृतवान् यत् अधिकाधिकं भवति कृषकाः दालसंवर्धनार्थं अग्रे आगच्छन्ति।

अस्मिन् वर्षे प्रचलति खरिफ-रोपणकाले दाल-कृषेः क्षेत्रे ५० प्रतिशतं वृद्धिः अभवत् इति विषये सः प्रसन्नतां प्रकटितवान्, विशेषतः तुर-उराड्-नगरयोः कृते।

सम्प्रति माङ्गल्याः न्यूनतां पूरयितुं दालानां आयातं कर्तव्यं भवति तथा च महत्त्वपूर्णस्य प्रोटीनस्य मूल्यानि दृढं भवन्ति, येन खाद्यमहङ्गानि वर्धन्ते

मन्त्रिणा मानसूनस्य स्थितिः, भूजलस्य स्थितिः, बीजानां, उर्वरकाणां च उपलब्धता च विषये अपि अवगतं कृतम् ।

केन्द्रीयमन्त्री खरिफ-रबी-सस्यानां कृते उर्वरकस्य समये उपलब्धतायाः विषये अपि बलं दत्तवान् । उर्वरकविभागाय राज्यानां माङ्गल्यानुसारं डीएपी उर्वरकस्य उपलब्धतां सुनिश्चितं कर्तुं सल्लाहः दत्तः।

बैठक के दौरान कृषि तथा कृषक कल्याण विभाग के सचिव संजीव चोपड़ा मन्त्रालयस्य वरिष्ठाधिकारिणः, मौसमविभागस्य, केन्द्रीयजलआयोगस्य, उर्वरकविभागस्य च अधिकारिणः अपि उपस्थिताः आसन्।