कथा दिल्लीनगरस्य जहांगीरराष्ट्रीयविश्वविद्यालये छात्रसङ्घस्य (वामपक्षस्य) अध्यक्षस्य कृष्णकुमारस्य (अतुलपाण्डेयस्य) परितः परिभ्रमति।

सैरा रशीद (शिवज्योति राजपूत) कृष्णस्य दलस्य अन्यः प्रबलः छात्रनेता अस्ति यः साम्यवादे दृढतया विश्वसिति ।

अपरपक्षे सौरभशर्मा (सिद्धार्थ बोडके) इत्यस्य नेतृत्वे छात्रसङ्घस्य अन्यः समूहः अस्ति तथा च तस्य दलस्य सदस्याः यथा ऋचा शर्मा (उर्वशी रौतेला) तथा बाबा अखिलेश पाठकः (कुंज आनन्द) इत्यादयः, ये राष्ट्रवादस्य हिन्दुधर्मस्य च दृढतया अनुसरणं कुर्वन्ति -दक्षिणपक्ष इति उच्यते । एतयोः छात्रसङ्घयोः समर्थनं बृहत्राष्ट्रीयराजनैतिकदलैः भवति । कृष्णकुमारः तस्य वामपक्षीयदलेन सह विश्वविद्यालयपरिसरस्य अनेकानि राष्ट्रविरोधी कार्याणि कुर्वन्ति। “अफजल हम शर्मिंदा हैन्, तेरे कातिल जिन्दा है” तथा “भारत तेरे तुक्दे होंगे, इन्शा-अल्लाह इन्शा-अल्लाह” इत्यादीनि नाराणि कृष्णकुमारस्य नेतृत्वे वामपक्षीयदलेन प्रयुक्तानि सन्ति, अत्र च वास्तविकः मोडः चलच्चित्रे आरभ्यते पराकाष्ठा एव कथायाः वास्तविकः मूलः । अतः अन्ते किं भवति इति ज्ञातुं चलच्चित्रं अवश्यं द्रष्टव्यम् ।

कृष्णकुमारस्य भूमिकायां अतुलपाण्डेयः स्वस्य भागं पूर्णतया न्याय्यं कृतवान् । अपरपक्षे सिद्धार्थबोडके, शिवज्योतिराजपूतः च अस्य चलच्चित्रस्य अन्यत् आकर्षणम् अस्ति । तेषां मनः-विक्षिप्त-प्रदर्शनेन प्रेक्षकान् प्रभावितं कृतवन्तः । तेषां अतिरिक्तं कुञ्ज आनन्दः, उर्वशी रौतेला, रविकिशनः, पीयूषमिश्रः, विजयराजः, रशमी देसाई, जेनिफरपिचिनाटो इत्यादयः अन्ये कलाकाराः अपि स्वभागस्य न्यायं कृतवन्तः

यद्यपि अस्मिन् नाटक-रोमाञ्चक-चलच्चित्रे सङ्गीतस्य प्रमुखा भूमिका नास्ति तथापि अहमद-नजीम-विजयवर्मा, सारनाश-मैडे-इत्यादीनां सङ्गीतं तु अत्यन्तं प्रभावशाली अस्ति ।

समग्रतया, एतत् उत्तम-नाट्य-रोमाञ्चकारी सह राजनैतिक-नाटक-चलच्चित्रेषु अन्यतमम् अस्ति यत् अस्माकं देशस्य लोकप्रिय-विश्वविद्यालये प्रायः दशकपूर्वं घटितायाः वास्तविक-घटनायाः सम्बद्धतायाः कारणात् कस्यापि भारतीयस्य रुचिं जनयितुं शक्नोति |. अस्मिन् चलच्चित्रे प्रायः सर्वं अस्ति यत् प्रेक्षकाः उत्तमभारतीयचलच्चित्रात् अपेक्षन्ते, भवेत् तत् नाटकं, रोमाञ्चः, भावाः, एक्शन्, प्रेम, विश्वासघातः, मनोरञ्जनं च। अतः, किमर्थं प्रतीक्षा ? गत्वा भवतः समीपस्थे सिनेमाभवने पश्यन्तु।

चलचित्रम् : जहांगीर राष्ट्रियविश्वविद्यालयः (नाट्यगृहेषु अभिनयम्) २.

अवधिः १५० मिनिट्

अभिनयम् : उर्वशी रौतेला, सिद्धार्थ बोडके, रवि किशन, पीयूष मिश्र, विजय राज, रशमी देसाई, शिवज्योति राजपूत, जेनिफर पिच्चिनाटो, कुंज आनंद, अतुल पाण्डे च

निर्देशक : विनय शर्मा

निर्माता : प्रतिमा दत्ता

बैनर: महाकाल मूवीज प्रा. लि.

ating: ***१/२ इति