३ सेमी.

एतेन रक्तप्रवाहस्य बाधा अभवत् तथा च दक्षिणवृक्कस्य विस्तारः १२ से.मी.x ७ से.मी.x ६ से.मी.(मानवस्य वृक्कस्य सामान्यः आकारः प्रायः १०से.मी.x ५से.मी.x ३ से.मी.) भवति रोगी पूर्वं मूत्रपिण्डविफलता, उच्चरक्तचापः, मधुमेहः च आसीत् ।

दत्तस्य चिकित्सायै वैद्याः रोबोटिक रेडिकल नेफ्रेक्टोमी इत्यस्य आश्रयं कृतवन्तः, इन्फीरियर् वेना कावा (IVC) थ्रोम्बेक्टोमी इत्यनेन सह । शल्यक्रियायाः कारणेन विशालस्य अर्बुदस्य निष्कासनं कृतम्, पञ्चदिनान्तरे अपि तस्य निर्वहनं कृतम् ।

"गुर्दे-ट्यूमर-निष्कासनस्य रोबोटिक-प्रौद्योगिक्याः एकीकरणेन जटिल-ट्यूमर-निष्कासन-प्रक्रियाः पुनः परिभाषिताः । अप्रतिम-सटीकतायाः न्यूनतम-आक्रामक-दृष्टिकोणानां च सह रोबोटिक-शल्यक्रिया सावधानीपूर्वकं ट्यूमर-उत्कर्षणं सुनिश्चित्य उल्लेखनीय-क्षमताम् प्रददाति," इति डॉ. तरुण-जिनदलः, वरिष्ठ-परामर्शदाता यूरो-ऑन्कोलॉजी तथा... रोबोटिक सर्जन, अपोलो कैंसर केन्द्र, कोलकाता।

"रोगिणः सन्दर्भे सटीकतायाः स्तरः साक्षी भवितुम् अर्हति, यत् शल्यक्रियायाः विस्तृतप्रकृतेः अभावेऽपि तस्य शीघ्रं स्वस्थतां प्राप्य चिकित्सापश्चात् सामान्यजीवनं प्रति प्रत्यागतवान्। अभिनवविधिः न केवलं शल्यक्रियायाः परिणामान् वर्धयति अपितु शल्यक्रियायाः अनन्तरं न्यूनीकरोति जटिलताः, कर्करोगचिकित्सायां परिवर्तनस्य सूचकाः" इति सः अजोडत् ।

न्यूनतम-आक्रामक-रोबोटिक-पद्धत्या पारम्परिक-मुक्त-शल्यक्रियायां आवश्यकस्य प्रायः ३० से.मी.

तस्य परिणामः अपि अभवत् यत् वेदना न्यूना, वेदनाशामकदवानां आवश्यकता न्यूनीभूता, आन्तरिककार्यस्य शीघ्रं पुनरागमनं, पूर्वं स्रावः च अभवत्, येन रोगी सामान्यजीवने शीघ्रं प्रत्यागन्तुं समर्थः अभवत्