पश्चिमजर्मन-ट्यूमर-केन्द्रस्य एसेन्-इत्यस्मिन् जर्मन-कर्क्कट-सङ्घस्य (DKTK) शोधकर्तारः एकां नूतनां आविष्कारं कृतवन्तः यत् ग्लियोब्लास्टोमा-रोगस्य चिकित्सायां क्रान्तिं जनयितुं शक्नोति

एतेषां अर्बुदानां समीपे अस्थिमज्जायां तेषां कृते शक्तिशालिनः प्रतिरक्षाकोशिकानां समूहाः प्राप्ताः ये शरीरस्य कर्करोगविरुद्धे रक्षणे महत्त्वपूर्णां भूमिकां निर्वहन्ति

ग्लियोब्लास्टोमा-रोगस्य पूर्वानुमानं क्रूरं भवति, यत्र सर्वे चिकित्साविकल्पाः समाप्ताः भवन्ति चेत् तस्य औसत आयुः वर्षद्वयात् न्यूनं भवति । परन्तु नूतननिष्कर्षेभ्यः ज्ञायते यत् शरीरस्य रोगप्रतिरोधकशक्तिः एतेषां अर्बुदानां विरुद्धं स्थानीयप्रतिरक्षणं स्थापयति । एषा आविष्कारः प्रतिरक्षातन्त्रस्य पारम्परिकसमझं आव्हानं करोति यत् आवश्यकतानुसारं सम्पूर्णशरीरे प्रतिरक्षाकोशिकान् प्रेषयति

एस्सेन्-स्थले डीकेटीके-संशोधकः ब्योर्न् शेफ्लरः अस्य आविष्कारस्य वर्णनं "आश्चर्यजनकं मौलिकतया च नूतनं" इति कृतवान् । शोधकर्तारः ट्यूमरस्य समीपे अस्थिमज्जा-आलम्बेषु परिपक्व-साइटोटोक्सिक-टी-लिम्फोसाइट्स् (CD8 कोशिका) सहितं अत्यन्तं प्रभाविणः प्रतिरक्षाकोशिकानां पहिचानं कृतवन्तः एताः कोशिका: घातककोशिकानां परिचये, नाशने च महत्त्वपूर्णाः सन्ति, येन ग्लियोब्लास्टोमा-रोगस्य स्थानीयप्रतिरक्षाप्रतिक्रिया सूच्यते ।

अस्मिन् शोधकार्य्ये अचिकित्सितानां ग्लियोब्लास्टोमा-रोगिणां मानव-उपाङ्ग-नमूनानां उपयोगः कृतः, येन अर्बुदानां समीपे अस्थि-मज्जायाः परीक्षणार्थं नूतनाः पद्धतयः स्थापिताः । अस्थिमज्जायां सीडी८ कोशिकानां उपस्थितिः रोगप्रगतेः सह तेषां सहसम्बन्धः च सूचयति यत् एताः प्रतिरक्षाकोशिकाः सक्रियरूपेण अर्बुदस्य विरुद्धं युद्धं कुर्वन्ति

वर्तमानचिकित्सारणनीतिषु अस्य आविष्कारस्य महत्त्वपूर्णाः प्रभावाः सन्ति । तंत्रिकाशल्यचिकित्साविभागस्य निदेशकः एस्सेन् शोधदलस्य सदस्यः च उलरिच् सुर इत्यनेन चिन्ता प्रकटिता यत् शल्यक्रियाभिः एताः बहुमूल्याः प्रतिरक्षाकोशिकाः अनवधानेन नष्टाः भवितुम् अर्हन्ति इति। शल्यक्रियायाः समये स्थानीय-अस्थि-मज्जा-क्षतिं न्यूनीकर्तुं उपायान् अन्वेषयति दलम् ।

निष्कर्षाः चेकपॉइण्ट् इन्हिबिटर् इत्यादिषु प्रतिरक्षाचिकित्सासु अपि रुचिं पुनः प्रज्वालयन्ति, येषां उद्देश्यं शरीरस्य प्राकृतिकं कर्करोगरक्षां वर्धयितुं भवति । पूर्वपरीक्षासु ग्लियोब्लास्टोमाविरुद्धं सीमितप्रभावशीलता दर्शिता, परन्तु नूतनदत्तांशैः ज्ञायते यत् अस्थिमज्जायां स्थानीयप्रतिरक्षाकोशिकानां लक्ष्यीकरणेन परिणामेषु सुधारः भवितुम् अर्हति

एषा आविष्कारः नवीनचिकित्सानां द्वारं उद्घाटयति ये ग्लियोब्लास्टोमा-रोगेण सह युद्धं कुर्वतां कृते नूतना आशां प्रदातुं शक्नुवन्ति ।