मुम्बई (महाराष्ट्र) [भारत], 'अर्दास सरबत दे भाले दी' इत्यस्य निर्मातारः सोमवासरे हृदयस्पर्शी पारिवारिकनाटकस्य बहुप्रतीक्षितस्य तृतीयकिस्तस्य टीजरं प्रकाशितवन्तः।

अस्मिन् चलच्चित्रे गिप्पी ग्रेवाल, जैस्मीन भसिन्, गुरप्रीतसिंह घुग्गी च अभिनयम् अकरोत् ।

एकनिमेषात्मके १३ सेकेण्ड् यावत् यावत् यावत् यावत् यावत् कालस्य टीजरस्य मध्ये एकः एन्सेम्बल् कास्ट् एकत्र आगत्य अर्दास् इति हृदयस्पर्शी प्रार्थनां करोति इति दृश्यते । पात्राणां जीवनस्य संघर्षस्य च दर्शनं प्रददाति, तेषां वहितभारं प्रकाशयति । अर्दासस्य क्रिया जीवनस्य आव्हानानां समाधानं आरामं च कथं दातुं शक्नोति इति चलच्चित्रे दर्शितम् अस्ति ।

गिप्पी ग्रेवाल इत्यनेन लिखितस्य निर्देशितस्य च अस्मिन् चलच्चित्रे राजकुमारः कन्वलजीतसिंहः, मलकीतरौनीः, रघवीरबोली च अभिनयन्ति ।

स्वस्य उत्साहं प्रकटयन् गिप्पी अवदत् यत्, "इदं चलच्चित्रं मम हृदयस्य समीपे एव आसीत्, यतः एतत् मम लेखकत्वेन निर्देशकत्वेन च पदार्पणम् आसीत् । पैनोरमा-जिओ-स्टूडियो-इत्यनेन सह मिलित्वा अस्माकं सर्वेषां कृते एतादृशः आशीर्वादः अभवत् । प्रायः एतत् कथ्यते यत् एतावन्तः ऊर्जाः कस्यापि चलच्चित्रस्य कृते समन्वयं प्राप्नुवन्ति।

'अरदास सरबत दे भाले दी' इत्यस्य निर्माणं गिप्पी ग्रेवाल, रवनीत कौर ग्रेवाल, ज्योति देशपाण्डे, कुमार मङ्गत पाठक, अभिषेक पाठक, दिवाय धामीजा च अस्ति । एतत् चलच्चित्रं १३ सेप्टेम्बर् दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति।

गिप्पी ग्रेवालः 'कैरी ऑन जट्टा', 'जट्ट जेम्स् बाण्ड्', 'फरार', 'मञ्जे बिस्त्रे', 'चण्डीगढ अमृतसरचण्डीगढः' इत्यादिभिः चलच्चित्रैः प्रसिद्धः अस्ति । सः अन्तिमे समये 'शिन्दा शिन्दा नो पापा' इति चलच्चित्रे हिना खान इत्यनेन सह दृश्यते स्म । तस्य आगामिषु परियोजनासु 'फट्टे डिण्डे चक्क पंजाबी', 'मञ्जे बिस्त्रे ३', 'विधवा कालोनी' च सन्ति ।