चिरञ्जीवी मुख्यमन्त्री ए.रेवन्तरेड्डी इत्यस्याः जुबलीहिल्स् इत्यस्मिन् निवासस्थाने मिलित्वा चेकं प्रदत्तवान्

पूर्वकेन्द्रीयमन्त्री स्वपुत्रस्य लोकप्रियस्य अभिनेतायाः च रामचरणस्य कृते अपरं ५० लक्षरूप्यकाणां चेकं अपि प्रदत्तवान् ।

४ सितम्बर् दिनाङ्के चिरञ्जीवी आन्ध्रप्रदेशाय तेलङ्गानादेशाय च जलप्रलयराहतार्थं ५० लक्षरूप्यकाणां घोषणां कृतवती आसीत् ।

तेलुगुराज्येषु जलप्रलयेन जनानां प्राणहानिः, जनानां कष्टानि च दृष्ट्वा सः दुःखितः इति अभिनेता अवदत्।

रामचरणः तेलङ्गाना-आन्ध्रप्रदेशयोः कृते अपि ५० लक्षरूप्यकाणां घोषणां कृतवान् आसीत् ।

चिरञ्जीवी इत्यस्य अनुजः आन्ध्रप्रदेशस्य उपमुख्यमन्त्री च पवन कल्याणः ११ सितम्बर् दिनाङ्के हैदराबादनगरे रेवन्तरेड्डी इत्यनेन सह तेलङ्गाना-सीएम-राहतकोषाय एककोटिरूप्यकाणां चेकं समर्पयितुं आह्वानं कृतवान् आसीत्

अभिनेता-राजनेता ४ सितम्बर् दिनाङ्के जलप्रलयग्रस्तानां तेलुगुराज्यानां कृते ६ कोटिरूप्यकाणां विशालदानस्य घोषणां कृतवान् आसीत् ।

सः आन्ध्रप्रदेशाय तेलङ्गाना-मुख्यमन्त्रीराहतकोषाय (CMRF) एक-कोटिरूप्यकाणां दानस्य घोषणां कृतवान् ।

जनसेनानेता आन्ध्रप्रदेशस्य ४०० ग्रामेषु राहतकार्यस्य कृते अपि ४ कोटिरूप्यकाणां अतिरिक्तं घोषणां कृतवान् ।

चिरञ्जीवी-पवन-कल्याणयोः भ्राता अभिनेता साई धरम तेजः अपि १० लक्षरूप्यकाणां दानं दत्तवान् । सः सोमवासरे रेवन्थ रेड्डी इत्यनेन सह चेकं प्रस्तुतवान्।

अभिनेता विश्वक सेनः तेलङ्गाना मुख्यमन्त्री राहतकोषाय १० लक्षरूप्यकाणां दानं कृतवान्।

अभिनेता अली मुख्यमन्त्री रेवन्तरेड्डी इत्यनेन सह मिलित्वा ३ लक्षरूप्यकाणां चेकं च प्रदत्तवान् ।

तेलुगुराज्ययोः जलप्रलयराहतार्थं टॉलीवुड्-नगरस्य अनेकाः व्यक्तित्वाः धनं दानं कृतवन्तः ।

आन्ध्रप्रदेश से शीर्ष अभिनेता एवं तेलुगु देशम पार्टी (टीडीपी) विधायक एन.बालकृष्ण ने 50 लाख रुपये दान किया।

बालकृष्णस्य पुत्री तेजस्विनी शुक्रवासरे मुख्यमन्त्री रेवन्तरेड्डी इत्यनेन सह मिलित्वा चेकं समर्पितवती।

हिन्दुपुरस्य विधायकः बालकृष्णः आन्ध्रप्रदेशस्य मुख्यमन्त्री एन.

इदानीं पूर्वमन्त्री गल्ला अरुणाकुमारी अपि अमराराजासमूहस्य पक्षतः रेवन्तरेड्डी इत्यस्मै एककोटिरूप्यकाणां चेकं प्रदत्तवान्।