रोहतकः, "अहम् एतत् युद्धं स्वस्य कृते न अपितु भवतः कृते युद्धं कर्तुम् इच्छामि... अहं इच्छामि यत् हरियाणा पुनः एकवारं प्रथमाङ्कः भवतु" इति काङ्ग्रेसस्य दिग्गजः भूपिन्द्रसिंह हुडा स्वस्य गृहक्षेत्रस्य गढ़ी संप्ला- किलोइ अत्र कतिपयदिनानि पूर्वं।

रविवासरे ७७ वर्षीयः हरियाणा-राज्यस्य पूर्वमुख्यमन्त्री रोहतक-नगरस्य चतुर्वारं सांसदः अभवत्, १९९० तमे दशके संसद-सीटात् पूर्व-उपप्रधानमन्त्री देवीलालं पराजितवान् च।

यद्यपि काङ्ग्रेसेन स्पष्टं कृतं यत् यदि दलं निर्वाचने विजयं प्राप्नोति तर्हि तस्य विधायकाः उच्चकमाण्डः च मुख्यमन्त्रीं चिनोति तथापि जाटस्य दिग्गजः हुडा आगामिविधानसभानिर्वाचनार्थं काङ्ग्रेसस्य मुखं वस्तुतः अस्ति।काङ्ग्रेसपक्षः ८९ आसनेषु प्रतिस्पर्धयति -- भिवाणीं विहाय यत् सा भाकपा-पक्षाय त्यक्तवती -- एतेषु बहुमतं हुडा-निष्ठावान् अथवा तस्य समीपस्थं मन्यमानानां कृते गतः |. तदतिरिक्तं दलेन सर्वेषां २८ उपविष्टानां विधायकानां पुनः स्थापनं कृतम् अस्ति, येषु अधिकांशः हुडा-महोदयस्य निष्ठां ऋणी अस्ति ।

सद्यः समाप्ते लोकसभानिर्वाचने, तस्य बेटे नोइरे कुमारी सेल्जा इत्यनेन प्रतिस्पर्धितं, विजयितं च सिरसा-सीटं विहाय, यत्र काङ्ग्रेस-पक्षः निर्वाचनं कृतवान् तस्मात् नव-क्षेत्रेषु अवशिष्टेषु अष्टसु हुडा-पक्षस्य चयनं प्रबलम् आसीत्

सिरसा सहितं पञ्च आसनानि प्राप्तवान्, यदा तु तस्य INDIA bloc-सहयोगी AAP कुरुक्षेत्र-सीटेन सह असफलतया युद्धं कृतवान् ।विधानसभानिर्वाचने आम आदमीदलः एकलयुद्धं कुर्वन् अस्ति यतः काङ्ग्रेसपक्षेण सह गठबन्धनं सिलाईं कर्तुं वार्ता साकारं न जातम्। विधानसभानिर्वाचनार्थं अरविन्दकेजरीवालनेतृत्वेन दलेन सह हुडा-महोदयेन सह किमपि सम्बन्धस्य विरोधः कृतः इति विश्वासः अस्ति ।

दलस्य अन्तः केषाञ्चन निन्दकानां विरोधं प्राप्य हुडा हरियाणाकाङ्ग्रेसस्य कार्येषु कठिनपरिग्रहं स्थापयितुं समर्थः अस्ति ।

रोहतक्-नगरस्य जाट्-प्रधानः ग्रामीणः निर्वाचनक्षेत्रः गढ़ी-सम्पला-किलोई-विधानसभाखण्डः यतः पूर्वमुख्यमन्त्री पुनः निर्वाचनं याचते, सः २००७ तमे वर्षे निर्वाचनक्षेत्राणां परिसीमनानन्तरं अस्तित्वं प्राप्तवान् हुडाकुटुम्बस्य "गधः" (दुर्गः) इति मन्यते । परिसीमनात् पूर्वं एतत् आसनं किलोइ इति नाम्ना प्रसिद्धम् आसीत् ।२००५ तमे वर्षे काङ्ग्रेस-उच्चकमाण्डेन तदानीन्तनस्य रोहतक्-सांसदस्य हुडा-महोदयं राज्यस्य मुख्यमन्त्रीत्वेन हस्तचयनं कृतम्, यतः सः दलः ६७ आसनानि जित्वा पुनः सत्तां प्राप्तवान्

हुडा मुख्यमन्त्रीपदस्य दौडतः दलस्य दिग्गजं भजनलालं बहिः कृत्वा २०१४ पर्यन्तं कार्ये एव आसीत् ।

गतसप्ताहे नामाङ्कनपत्राणि दाखिल्य हुडा स्वनिर्वाचनक्षेत्रस्य जनान् अवदत् यत् "भवता मम अवसरः दत्तः। अद्य अहं यत् किमपि अस्मि, तत् भवतः भवतः आशीर्वादस्य च कारणम् अस्ति" इति।सः अवदत् यत् अस्मिन् वयसि अपि सः "आर पार की लड़ै (कर-मृत्यः युद्धम्)" इति युद्धं कर्तुम् इच्छति, न तु स्वस्य कृते, अपितु राज्यस्य जनानां कृते, भाजपायाः सत्तातः निष्कासनार्थं तेषां समर्थनं याचितवान्।

अहं इच्छामि यत् अस्माकं राज्यं पुनः सर्वेषु क्षेत्रेषु प्रथमस्थाने भवतु इति सः प्रतिपादितवान् ।

हुडा इत्यनेन पुनः उक्तं यत् आगामिमासे निर्वाचने जनाः "मतकटु (मतकर्तनकर्ता) दलं अङ्गीकुर्वन्ति" तथा च दशकाधिकं यावत् सत्तातः बहिः स्थितायाः भाजपा-काङ्ग्रेस-पक्षयोः प्रत्यक्षं युद्धं भविष्यति।काङ्ग्रेसस्य विजयस्य विषये सः कियत् विश्वस्तः इति पृष्टः हुडा अवदत् यत्, "वयं महता बहुमतेन विजयं प्राप्नुमः। चट्टी बिरादरी (सर्ववर्गस्य जनाः) काङ्ग्रेसं पुनः सत्तां प्राप्तुं मनः कृतवन्तः। भाजपा निर्गमनमार्गे अस्ति तथा च काङ्ग्रेसः पुनः सत्तां प्राप्नोति।"

हुडा इत्यनेन उक्तं यत् यदा सः सर्वकारस्य संचालनस्य अवसरं प्राप्तवान् तदा हरियाणा विभिन्नेषु विकासात्मकेषु मापदण्डेषु बहु अग्रे आसीत् -- प्रतिव्यक्तिं आयं, निवेशः, कानूनव्यवस्था, रोजगारसृजनं, कृषकाणां निर्धनानाञ्च कल्याणम् इत्यादिषु।

"किन्तु अद्य राज्यं पश्चात् पतितम्। बेरोजगारी चरमस्थाने अस्ति, अपराधः वर्धमानः अस्ति, जनाः असुरक्षिताः अनुभवन्ति" इति सः अवदत्।हुडा इत्यनेन उक्तं यत् भाजपायाः १० वर्षीयशासनेन जनाः क्लिष्टाः सन्ति।

पारदर्शकं प्रशासनं, समानविकासं, योग्यतायाः आधारेण कार्याणि च सुनिश्चित्य भाजपायाः दावानां आलोचनां कुर्वन् काङ्ग्रेसनेता अवदत् यत्, "विकासविषये तेषां दावाः खोखलाः इति सर्वे जानन्ति, अयं सर्वकारः विविधैः घोटालेन आहतः अस्ति" इति।

परन्तु ते इवेण्ट् मैनेजमेण्ट्-विशेषज्ञाः सन्ति, ते सर्वदा स्वस्य असफलतां व्याप्तुम् प्रयतन्ते इति सः अवदत् ।हुडा इत्यनेन वृद्धानां कृते पेन्शनस्य दुगुणीकरणं, द्वौ लक्षौ "रिक्तौ" पदं पूरयितुं, ५०० रुप्यकेषु ३०० यूनिट् निःशुल्कविद्युत्-गैस-सिलिण्डर्-इत्येतत्, काङ्ग्रेस-पक्षः सत्तां प्राप्नोति चेत् सर्वकारीयकर्मचारिणां कृते पुरातन-पेन्शन-योजनायाः पुनर्स्थापनं च आश्वासितम् अस्ति

भाजपायाः रोहतकजिलापरिषदः अध्यक्षस्य ३५ वर्षीयस्य मंजू हुडा इत्यस्य विरुद्धं गढी साम्पला-किलोई इत्यत्र काङ्ग्रेसस्य वरिष्ठनेतुः विरुद्धं स्थापितः।

सा स्पर्धां आव्हानं मन्यते वा इति पृष्टा मञ्जु हुडा अवदत् यत्, "अहं जनानां मध्ये अभवम्, तेषां कार्यं सम्पादयन् अस्मि (जिलापरिषदः अध्यक्षत्वेन)। अहं विकासं सुनिश्चितवान्। अतः, अहं तत् आव्हानरूपेण न पश्यामि।"सा अवदत् यत्, "मया यत् परिश्रमं कृतम् अस्ति तस्मिन् अहं विश्वसिमि, जनाः मम आशीर्वादं दास्यन्ति इति मम विश्वासः अस्ति।"

नामाङ्कननिवृत्तेः पूर्वं निर्वाचनक्षेत्रात् आईएनएलडी, जेजेपी, आप, केचन निर्दलीयाः च ११ अभ्यर्थिनः मैदानस्य मध्ये आसन् ।

निर्दलीयानां मध्ये २६ वर्षीयः अमित हुडा नामकः वाणिज्यस्नातकः अस्ति, यः सम्प्रति स्नातकोत्तरपदवीं प्राप्नोति ।"अहं अराजनैतिकपृष्ठभूमितः आगच्छामि, एतत् मम प्रथमं निर्वाचनम् अस्ति। अहं सर्वदा मम पितामहेन प्रेरितः अभवम् यः बहु समाजसेवाम् अकरोत्। अहम् अपि स्वजनस्य कृते किमपि कर्तुम् इच्छामि स्म, अतः मम युद्धस्य पृष्ठतः सा एव प्रेरणा अस्ति निर्वाचनम्" इति सः अवदत्।

इदानीं राजेन्दरः काङ्ग्रेससमर्थकः दावान् अकरोत् यत् हुडा महता अन्तरेन विजयं प्राप्स्यति यतः गढ़ी साम्पला-किलोई तस्य जेबबरो अस्ति। परन्तु एकः भाजपासमर्थकः दावान् अकरोत् यत् मंजू हुडा इत्यस्याः कार्यस्य कारणेन, राज्ये भाजपासर्वकारेण कृतस्य विकासस्य च कारणेन जनानां विशेषतः युवानां समर्थनं वर्तते इति कारणतः विजयी उद्भवति।