आईएएनएस-सङ्गठनेन सह अनन्य-अन्तर्क्रियायां काङ्ग्रेस-नेता सीएम केजरीवालस्य त्यागपत्रात् आरभ्य ‘एकराष्ट्रं, एकं निर्वाचनम्’ इति विषयेषु चर्चां कृतवान् अत्र साक्षात्कारस्य अंशाः सन्ति।

इयान्स्- दिल्ली-नगरस्य अग्रिम-सीएम-निर्णयार्थं अद्य अरविन्द-केजरीवालस्य सभा अस्ति। एतस्य विषये किं वक्तुम् इच्छसि ?

संदीप दीक्षितः - तस्य किमपि अर्थः नास्ति। अधिकांशेषु राजनैतिकदलेषु यदा सत्ता परिवर्तनं भवति तदा नेता परिवर्तते, मुख्यमन्त्री च परिवर्तनं भवति । ततः जनानां मध्ये जिज्ञासा भवति यतोहि अनेकेषु राजनैतिकदलेषु अनेके नेतारः सन्ति। ते राजनैतिकजीवने किमपि कृतवन्तः, समाजसेवायां च योगदानं दत्तवन्तः। ते केभ्यः विषयेभ्यः प्रादेशिकराजनीत्या वा विषयेभ्यः वा प्रसिद्धाः सन्ति । परन्तु आप-पक्षे केवलं अरविन्द केजरीवालः एव अस्ति यः एकमात्रः महत्त्वपूर्णः व्यक्तिः अस्ति, शेषाः तस्य गृहसेवकाः सन्ति, कस्यचित् अस्तित्वं नास्ति।

मम मते कः आगमिष्यति, कः तेषां विश्वासः, कः सञ्चिकां बहिः न गन्तुं ददाति, कः तेषां विरुद्धं भ्रष्टाचारस्य प्रमाणं दमयिष्यति, कः तेषां निर्देशानुसारं कार्यं करिष्यति इति आधारेण एषः निर्णयः क्रियते। यः अनुबन्धे हस्ताक्षरं करिष्यति यस्मिन् हस्ताक्षरं कर्तव्यम् अस्ति। एकप्रकारेण सः तत्र तेषां कठपुतलीरूपेण भविष्यति।

तेषां पूर्वमेव एकं वा द्वौ वा मुखौ निर्णयः कृतः स्यात् यत् सीएम-पदस्य कृते के सिद्धाः भविष्यन्ति। ते सर्वाणि औपचारिकतानि करिष्यन्ति यत् ते उत्तमं सीएम अन्विषन्ति, केवलं प्रदर्शनार्थम्। एतत् सर्वं नाटकम् एव। न तस्य अर्थः । केवलं समयस्य अपव्ययस्य विषयः एव।

इयन् - मुख्यमन्त्री अरविन्द केजरीवालः अवदत् यत् सः इच्छति यत् नवम्बरमासे निर्वाचनं भवतु। अस्मिन् विषये भवान् किं वक्तुम् इच्छति ?

संदीप दीक्षितः - मुख्यमन्त्री वा मन्त्रिमण्डलमन्त्रिणां त्यागपत्रेण वा निर्वाचनं शीघ्रं न भवति। उपराज्यपालस्य (एलजी) नूतनसर्वकारस्य सम्भावनानां अन्वेषणस्य अवसरः अस्ति। यदि सः संभावनाः अन्वेषयति तर्हि ते सभायाः विघटनं विना राष्ट्रपतिशासनं आरोपयितुं शक्नुवन्ति।

सामान्यतया जनवरी-फेब्रुवरीमासे सभायाः विघटनं निश्चितम् अस्ति ।

यदि केजरीवालः शीघ्रनिर्वाचनं इच्छति तर्हि सः मन्त्रिमण्डलं आहूय निर्णयं करोतु यत् ते अस्मिन् विषये एलजी-सङ्घं प्रति प्रस्तावं प्रेषयिष्यन्ति इति। ते यथाशीघ्रं निर्वाचनं कर्तुं आह्वानं करिष्यन्ति। केजरीवालः पूर्वः आयकरपदाधिकारी अस्ति, सः संविधानं बहु सम्यक् जानाति। यदि सः इच्छति यत् शीघ्रमेव निर्वाचनं भवतु तर्हि दिल्ली-सी.एम. अरविन्द केजरीवालः दिल्लीमन्त्रिमण्डलेन एलजी इत्यस्य अनुरोधाय औपचारिकनिर्णयस्य आरम्भं कुर्यात्।

इयान्सः - केन्द्रसर्वकारः 'एकराष्ट्रं, एकं निर्वाचनं' इति कृत्वा अग्रे गच्छति, अस्मिन् विषये भवतः किं वृत्तिः?

संदीप दीक्षितः - ते प्रयत्नशीलाः भवन्तु। ते महाराष्ट्रे हरियाणायां च युगपत् कर्तुं न शक्तवन्तः तथा च ते केवलं तस्य विषये राजनीतिं कर्तुं व्यस्ताः आसन्। महाराष्ट्रे तेषां स्थितिः अतीव दुर्गता, महाराष्ट्रे भाजपा २५-५० आसनानि अपि न प्राप्स्यति। तत्रत्यानां महिलानां पेन्शनं दातुं योजनां प्रारब्धवन्तः, एतेन महाराष्ट्रे केचन आसनानि वर्धयितुं शक्यन्ते इति चिन्तयन्ति। अत एव ते तत्र युगपत् निर्वाचनं न कृतवन्तः।

यदा तेषां राजनीतिं अनुकूलं भवति तदा ‘एकराष्ट्रं, एकं निर्वाचनं’ न भवति तथा च यदा अन्यस्य राजनीतिं न अनुकूलं भवति तदा ‘एकराष्ट्रं, एकं निर्वाचनं’ भवति।ते कस्यापि सिद्धान्तस्य अनुसरणं न कुर्वन्ति। ते किं लाभं प्राप्तुं शक्नुवन्ति इति पश्यन्ति तदनुसारं च कार्याणि कुर्वन्ति।

इयान्स- उपराष्ट्रपति जगदीप धनखर इत्यनेन उक्तं यत् स्वर्गीयः राजीवगान्धी, प्रधानमन्त्री इन्दिरागान्धी च आरक्षणस्य विरुद्धौ आस्ताम्। LoP राहुल गान्धी आरक्षणस्य विषये वदति, अस्मिन् विषये भवतः किं वक्तव्यम्?

संदीप दीक्षितः - सः उपराष्ट्रपतिः अस्ति, सः संवैधानिकपदं धारयति, अतः बहु किमपि न वक्तव्यम्। परन्तु सः एतादृशः एकः उपराष्ट्रपतिः अस्ति यस्य अहं कदापि गम्भीरतापूर्वकं न गृह्णामि। अहं तस्य उपराष्ट्रपतित्वेन सम्मानं करोमि, परन्तु व्यक्तिगतरूपेण मम तस्य प्रति गम्भीरतायाः भावः नास्ति ।