अस्मिन् सप्ताहे IANS इत्यस्य ध्यानं आकर्षितवन्तः पञ्च शीर्षकाः अत्र सन्ति-

‘कोटा कारखाना ३’: १.

श्वेत-श्वेत-श्रृङ्खलायाः नूतन-सीजनस्य मध्ये जितेन्द्रकुमारः, तिल्लोतामा शोमे, मयूर् मोरे, रंजनराजः, आलमखानः, रेवतीपिल्लै, अहसासचन्ना, राजेशकुमारः च अभिनयन्ति

एतत् छात्राणां विश्वसनीयशिक्षकस्य मार्गदर्शकस्य च जीतू भैया इत्यस्य पार्श्वे प्रौढतायां अराजकप्रवेशस्य अनुसन्धानं करिष्यति।

प्रतिश मेहता इत्यनेन निर्देशितं टीवीएफ प्रोडक्शन्स् इत्यनेन निर्मितं च 'कोटा फैक्ट्री ३' इत्यस्य संचालनं राघव सुब्बु इत्यनेन कृतम् अस्ति ।

२० जूनतः नेटफ्लिक्स् इत्यत्र एषः शो प्रसारितः अस्ति ।

‘फेडररः द्वादश अन्तिमदिनानि’: १.

आसिफ कपाडिया, जो साबिया च निर्देशितं एतत् ब्रिटिश-वृत्तचित्रं रोजर् फेडररस्य व्यावसायिकजीवनस्य अन्तिम-१२ दिवसेषु अनुसृत्य अस्ति, यत् २०२२ तमे वर्षे लेवर-कप-क्रीडायां समाप्तम्

जार्ज चिग्नेल्, आसिफ् कपाडिया च निर्मितस्य अस्मिन् चलच्चित्रे रोजर् फेडररः, मिर्का फेडररः, नोवाक् जोकोविच्, एण्डी मरे, राफेल् नडाल् च अभिनयम् अकरोत् ।

२० जूनतः प्राइम विडियो इत्यत्र स्ट्रीमिंग् भवति ।

‘अमेरिका’स् स्वीटहार्ट्स्: डल्लास् काउबॉयस् चीयरलीडर्स्’:

इदं २०२३-२४ तमस्य वर्षस्य डल्लास् काउबॉयस् चीयरलीडर्स् - दलस्य आरम्भात् अन्ते यावत् अनुसरणं करोति |

एमी पुरस्कारविजेता चलच्चित्रनिर्माता ग्रेग् व्हाइट्ले इत्यनेन निर्देशितः सप्तप्रकरणीयः श्रृङ्खला दर्शकान् अस्य प्रतिष्ठितदलस्य मताधिकारस्य च अछिद्रितप्रवेशं ददाति

२० जूनतः नेटफ्लिक्स् इत्यत्र प्रसारितः अस्ति ।

‘बड पुलिस’ : १.

अस्मिन् आगामिनि पुलिस-खलनायक-चेस-नाटके गुलशन-देवैया, अनुराग-कश्यपः च मुख्यभूमिकायां अभिनयं कुर्वन्ति, यत्र हरलीनसेठी, सौरभ-सचदेवा च प्रमुखभूमिकायां सन्ति

आदित्यदत्तेन निर्देशितं रेन्सिल् डी'सिल्वा इत्यनेन लिखितं च 'बैड् कॉप्' इति चलच्चित्रं २१ जून दिनाङ्के डिज्नी+ हॉटस्टार इत्यत्र प्रदर्शितं भविष्यति।

‘ट्रिगर चेतावनी’ : १.

अयं आगामिः अमेरिकन-एक्शन-रोमाञ्चकारी-चलच्चित्रः मौली-सूर्य-इत्यनेन निर्देशितः अस्ति, तस्य लेखकः च जॉन् ब्रैङ्काटो, जोश-ओल्सन्, हैली-ग्रॉस् च सन्ति ।

थण्डर् रोड् फिल्म्स् तथा लेडी स्पिट्फायर् इत्यनेन निर्मितस्य अस्मिन् चलच्चित्रे जेसिका आल्बा, एन्थोनी माइकल हॉल च अभिनयम् अकरोत् ।

एकः कुशलः विशेषबलस्य कमाण्डो (जेसिका आल्बा) आकस्मिकमृत्युपश्चात् स्वपितुः बारस्य स्वामित्वं गृह्णाति, शीघ्रमेव स्वगृहनगरे प्रचण्डेन हिंसकदलेन सह विवादं प्राप्नोति

इदं जूनमासस्य २१ दिनाङ्के नेटफ्लिक्स् इत्यत्र प्रदर्शितं भविष्यति।