तिरुवनन्तपुरम् (केरल) [भारत], केरलसर्वकारेण कान्स् चलच्चित्रमहोत्सवे प्रकाशितानां मलयालीचलच्चित्रव्यावसायिकानां सम्मानः कृतः।

ग्राण्डप्रिक्सपुरस्कारं प्राप्तस्य 'ऑल् वी इमेजिन् एज लाइट्' इति चलच्चित्रस्य कलाकाराः कानीकुसरुतिः, दिव्यप्रभा, हृदयहारूनः, अजीजनेदुमङ्गद् च इत्यादीनां उपलब्धीनां कृते मान्यतां प्राप्तवन्तः

तदतिरिक्तं सिनेमाटोग्राफीविषये पियरे एन्जेन्यूक्स एक्सेललेन्स इति पुरस्कारं प्राप्तवान् सन्तोषसिवनः अपि सम्मानितः ।

https://x.com/ANI/status/1801199986303963181

चलच्चित्रनिर्माता पायल कपाडिया मे २५ दिनाङ्के 'अल् वी इमेजिन् एज् लाइट्' इति चलच्चित्रस्य ग्राण्ड् प्रिक्स् पुरस्कारं प्राप्तवान् ।

'ऑल् वी इमेजिन् एज लाइट्' इत्यस्य प्रीमियरं २०२४ तमे वर्षे कान्स् चलच्चित्रमहोत्सवे मे २३ दिनाङ्के बहुप्रसन्नतस्य 'प्रतियोगिताविभागे' अभवत् ।३० वर्षेभ्यः परं महोत्सवस्य मुख्यखण्डे प्रदर्शितं प्रथमं भारतीयं चलच्चित्रम् आसीत्

अद्यतनेन प्रत्येकं भारतीयं उल्लासितं जातम् आसीत्। कान्स् चलच्चित्रमहोत्सवे प्रतिष्ठितं ग्राण्डप्रिक्सं प्राप्तं कृत्वा प्रधानमन्त्रिणा नरेन्द्रमोदी चलच्चित्रनिर्मातारं पायलकापाडियां अभिनन्दितवान् ।

स्वस्य आधिकारिकं हस्तं X गृहीत्वा सः प्रतिष्ठितचलच्चित्रमहोत्सवे ऐतिहासिकविजयस्य प्रशंसाम् अकरोत् । पीएम मोदी लिखितवान् यत्, "भारतः पायल कपाडिया इत्यस्याः ऐतिहासिकं पराक्रमं कृत्वा गर्वितः अस्ति यत् सः ७७ तमे कान्स् चलच्चित्रमहोत्सवे 'ऑल् वी इमेजिन् एज लाइट्' इत्यस्य कार्यस्य कृते ग्राण्डप्रिक्स् विजयं प्राप्तवान्। एफटीआईआई इत्यस्य पूर्वविद्यार्थी तस्याः विलक्षणप्रतिभा निरन्तरं प्रकाशते global stage, giving a glimpse of the rich creativity in India.

भारतदेशः पायल कपाडिया इत्यस्याः ऐतिहासिकं पराक्रमं कृत्वा गर्वितः अस्ति यत् सः ७७ तमे कान्स् चलच्चित्रमहोत्सवे All We Imagine as Light इति ग्रन्थस्य कृते ग्राण्डप्रिक्स्-विजेता अभवत् । FTII इत्यस्य पूर्वविद्यार्थी तस्याः उल्लेखनीयप्रतिभा वैश्विकमञ्चे निरन्तरं प्रकाशते, pic.twitter.com/aMJbsbmNoE इत्यत्र समृद्धसृजनशीलतायाः झलकं ददाति।

नरेन्द्र मोदी (@narendramodi) 26 मई, 2024

अभिनेता-निर्देशकः फरहान अख्तरः इन्स्टाग्रामं गत्वा लिखितवान् यत्, "हृदयात् अभिनन्दनम् # PayalKapadia and team #allweimagineaslight .. प्रथमं भारतीयं चलच्चित्रं यत् कान्स् ग्राण्डप्रिक्सं जित्वा।

किआरा आडवाणी अपि 'ऑल् वी इमेजिन् एज लाइट्' इत्यस्य दलं प्रति हृदयस्पर्शी अभिवादनं कृतवती । "Congratulationsss" इति सा लिखितवती ।

'All We Imagine As Light' इति केरलदेशस्य द्वयोः परिचारिकयोः जीवनस्य अनुसरणं करोति -- प्रभा (कानी कुसृतिः) अनु (दिव्यप्रभा) च - मुम्बई-नगरस्य एकस्मिन् चिकित्सालये सहकारिणः, रूममेट् च यदा प्रभा विरक्तभर्तुः अप्रत्याशितदानं प्राप्नोति तदा तस्याः नियमितजीवनं बाधितं भवति । अन्तरिक्ष-संकुचिते नगरे तस्याः कनिष्ठः रूममेट् अनुः स्वस्य प्रेमिकायाः ​​सह आत्मीयतां प्राप्तुं स्थानं अन्वेष्टुं संघर्षं करोति । यदा ते तटीयनगरस्य यात्रां कुर्वन्ति तदा तेषां जीवने परिवर्तनं भवति ।