मुम्बई (महाराष्ट्र) [भारत], अभिनेत्री कियारा आडवाणी, या ' फुग्ली' इत्यनेन बालिवुड्-क्रीडायां पदार्पणं कृतवती, सा गुरुवासरे उद्योगे एकं दशकं सम्पन्नवती। सा स्वयात्राम् अवलोक्य भावुकतां प्राप्तवती।

अपारगर्वेन स्वस्य प्रारम्भिकचरणं पश्यन्ती किआरा गुरुवासरे मिश्रितभावनाभिः पूर्णं भिडियो साझां कृतवती।

कियारा स्वसमूहं विनोदेन कथयति यत् सा स्वपरिवारस्य कृते "प्रदर्शनानि करोति स्म" इति भिडियो आरभ्यते । ततः सा तान् स्वस्य बाल्यकालस्य एकं भिडियो दर्शितवती यस्मिन् एकः युवा किआरा प्रदर्शनं कुर्वन् दृश्यते।

https://www.instagram.com/p/C8Kgt5gSuYi/

सा वर्षेभ्यः येषां पात्राणां चित्राणि कृत्वा विशालं केकं छिनत्ति इति दृश्यते।

प्रशंसक-समागमस्य अनेकानाम् निष्कपटक्षणानाम् अपि दर्शनं तस्मिन् भिडियो-मध्ये अभवत्

किआरा स्वप्रशंसकैः सह वार्तालापं कुर्वती अश्रुभिः भग्नवती ।

भिडियो सह सा दीर्घं धन्यवादपत्रं लिखितवती।

टिप्पण्यां लिखितम् आसीत्, "13th June 2014. 10 वर्षाणि अपि च इदं अनुभूयते यत् इदं श्वः एव आसीत्.. अहम् अद्यापि सा बालिका, मम हृदयस्य गहने या स्वपरिवारस्य कृते प्रदर्शनं कर्तुं उत्साहितः भवति.. केवलम् अधुना मम परिवारः बहु बृहत्तरः अस्ति यथा युष्माकं प्रत्येकं तस्य भागः अस्ति।"

सा अपि स्वस्य सम्पूर्णयात्रायां प्राप्तानां सर्वेषां प्रेम्णानां कृते कृतज्ञतां प्रकटितवती ।

"सर्वं आशीर्वादं, प्रार्थना, प्रेम, स्वप्न, अनुभवाः, स्मृतयः, स्मितं, अश्रुपातं, शिक्षणं, यात्रा, चलचित्रं, पात्राणि मया अभिनयितुं प्राप्तानि, मम निर्देशकाः, निर्मातारः, सह -अभिनेतारः, मार्गदर्शकाः, शिक्षकाः, समीक्षकाः, प्रेक्षकाः, मम परिवारः, मम प्रशंसकाः तथा च भवद्भ्यः प्रत्येकेभ्यः ये एतत् स्वप्नं साकारं कृतवन्तः, तेषां निरन्तरसमर्थनस्य प्रेमस्य च धन्यवादः" इति किआरा अजोडत्।

अस्मिन् दिने स्वपत्न्याः अतिरिक्तं विशेषं कृत्वा सिद्धार्थमल्होत्रा ​​गुरुवासरे स्वस्य इन्स्टाग्राम-कथासु तस्याः कृते मधुरं सन्देशं स्थापितवान्।

सः लिखितवान् यत्, "दशकस्य परिश्रमस्य, प्रेमस्य, अनुरागस्य च जयजयकारः! प्रकाशमानाः भवन्तु।"

कियारा आडवाणी न केवलं स्वस्य प्रदर्शनेन अपितु स्वस्य फैशन-वक्तव्येन अपि कोटि-कोटि-हृदयान् आकर्षितवती अस्ति ।

सा 'फग्ली' इत्यनेन स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवती, शीघ्रमेव 'एमएस धोनी - द अनटोल्ड् स्टोरी', 'लस्ट स्टोरीज', 'कबीरसिंह', 'शेर्शाह', 'गुइल्टी', 'गुड् न्यूज', 'एण्ड् भूल भुलैया २' इत्यादिषु ।

सम्प्रति कैरा एस.शङ्करस्य निर्देशितस्य राजनैतिक-एक्शन-रोमाञ्चकारी-चलच्चित्रे रामचरण-अभिनीतस्य 'गेम् चेंजर'-चलच्चित्रे अभिनयस्य सज्जतां कुर्वती अस्ति । तेलुगु-चलच्चित्रं शीघ्रमेव पर्दासु प्रदर्शितं भविष्यति।

सा ऋतिक रोशन-अभिनेता 'WAR 2' इत्यस्मिन् YRF-गुप्तचर-ब्रह्माण्डे अपि सम्मिलितुं निश्चिता अस्ति, यस्मिन् 'RRR'-तारकः Jr. NTR अपि दृश्यते । एतदतिरिक्तं कियारा 'डॉन् ३' इत्यस्य पङ्क्तिं कृतवती अस्ति, यत्र सा रणवीरसिंहस्य पार्श्वे अभिनयं करिष्यति ।