कार्तिकस्य कृते कबीरखानस्य निर्देशिकबायोपिक् कृते शारीरिकरूपेण परिवर्तनं कर्तुं बहुकालं व्यतीतवान् ।

IANS इत्यनेन सह वार्तालापे कार्तिकः किमर्थं एतत् प्रथमं बायोपिक् इति चितवान्, परिवर्तनं श्रमदायकं वा इति, इत्यादीनि च उक्तवान् ।

'प्यार का पंचनामा' इति चलच्चित्रे स्वकार्यं कृत्वा प्रसिद्धः अभिनेता कथयति यत्, "शारीरिकतायाः दृष्ट्या बहुकालः अभवत् । तस्मिन् समये अहं 'फ्रेडी' इति कृत्वा 'सत्यप्रेम की कथा' इत्यस्य शूटिंग् आरब्धवान् । , अतः तत्र शारीरिकतायाः आवश्यकता नासीत् अतः मम आदतिः आसीत्, अहं किमपि सर्वं च किमपि प्रतिबन्धं विना खादन् आसीत्।"

"किन्तु 'सत्यप्रेम की कथा' इत्यस्मात् सत्तू इत्यस्य चरित्रं मुरलिकान्तसर इत्यादिपात्रस्य अभिनयात् भिन्नम् आसीत्, यतः एतत् वास्तविकजीवनस्य कथा , लक्ष्याणि, स्वप्नानि च अस्ति। एतत् मम कृते अतीव नवीनम् आसीत्। द्वितीयं बोली आसीत्। तस्य मराठीभाषा आसीत्।" , along with his thought process.

कार्तिकः साझां कृतवान् यत् सः केवलं अन्धरूपेण कबीरखानस्य अनुसरणं करोति स्म। "अहं छात्रवत् तस्य अनुसरणं कृतवान्। अपि च अहं वक्तुम् इच्छामि यत् मम कृते 'चण्डुतः पूर्वं' 'चण्डुपश्चात्' च अस्ति। एतावत् परिवर्तनं यत् एतत् चलच्चित्रं मयि मम जीवने च आनयत्" इति सः अवदत् .

परिवर्तनेन तस्य मानसिकरूपेण भारः गृहीतः वा इति कार्तिकः साझां कृतवान् यत्, "एषा समग्रप्रक्रिया एकप्रकारेण भयंकरः आसीत्। यथा अहं उक्तवान् अहं बृहत् खाद्यप्रेमी अस्मि, अतः मम कृते, भोजनं, तण्डुलं, खाने के बाद मीथा.. ये न भवितुं saari cheezein chahiye... mere saare shauk sab hata diye gaye the.अस्मात् पूर्वं मम निद्रायाः स्वरूपम् एतावत् दुष्टम् आसीत् अतः यदा वयं एतत् आरब्धवन्तः तदा मया सम्यक् अष्टघण्टाः गभीराः निद्रा प्राप्तव्याः आसन्।

सः अग्रे अवदत्, "अहं कैलोरी गणयितुं आरब्धवान्, कैलोरी दहन्, अतः स्वचालितं परिवर्तनं जातम्... मम जीवनं रोबोटिकं एकरसं च अभवत्। यतः अहं समानं भोजनं खादन् आसीत् । १.५ तः २ वर्षाणि यावत्, अहं सूपं खादन् आसीत् रात्रौ निद्रां च नासीत् तथा च सामाजिकजीवनं नासीत् अहं स्वगृहं, व्यायामशालां, तरणकुण्डं गत्वा ततः स्वगृहं प्रति प्रत्यागच्छामि स्म।"

"अहं कार्यशालासु गच्छामि स्म, येषु पठनसत्रं भवति स्म, अतः एतत् विहाय गतवर्षद्वयं यावत्, एतत् एकरसजीवनं जीवितुं विहाय अन्यत् किमपि मम जीवने न कृतवान्। एतेन मम जीवनं परिवर्तनं जातम्, अपि च बहु परिवर्तनं जातम् things, in terms of not just physicality, but thought processes also, अहं बहुषु विषयेषु अभ्यस्तः अस्मि यत् अहं अनुसृत्य आसम् तथा च सा जीवनशैली मया सह स्थास्यति" इति कार्तिकः अवदत्।

किमर्थं भवता पेटकरस्य कथां प्रथमं बायोपिक् इति चयनं कृतम्?

कार्तिकः अवदत्, "अहं मन्ये कथा मां चिनोति स्म। अहं दुःखेन यथार्थतया च एतस्याः कथायाः विषये न जानामि स्म। अपि च अहं मन्ये बहवः मुरलिकान्तपेटकरस्य वास्तविकं कथां न जानन्ति। यदा प्रथमवारं श्रुतवान् तदा अहं चिन्तितवान् यत् एतत् एव अस्ति अवास्तविकम्" इति ।

"यदा कबीर सरः कथां कथयति स्म तदा मम प्रथमा प्रतिक्रिया आसीत् ? तथा च एतत् सर्वं तथ्यम् एव आसीत्। मम कृते आश्चर्यम् आसीत् यत् पुरुषस्य एतादृशाः उपलब्धयः, एतादृशी महान् कथा प्रत्येकं बालकाय ज्ञातव्या। अतः अहं केवलं तस्मिन् एव आसम्। अहम् अपि तत् उत्तरदायित्वरूपेण गृहीतवान्" इति 'शेहजादा' प्रसिद्धि-नटः अवदत् ।

कार्तिकः साझां कृतवान् यत् "द मेन् हू रिफ्यूज्ड टू सरेण्डर्" इति चलच्चित्रस्य टैगलाइन् स्वयमेव तस्य विषये अधिकं ज्ञातुं तस्य जिज्ञासां वर्धयति स्म ।

"इदं बहुविधा चलच्चित्रं जातम्, यथा मम कृते अग्रे किं भविष्यति इति विषये बहु सस्पेन्सः आसीत्। यतः यदा भवन्तः प्रायः चलचित्रं वा बायोपिक् वा कुर्वन्ति तदा भवन्तः कथां जानन्ति . परन्तु अत्र एषा कथा क... person that most people don't know about. अतः मम कथां चयनं कृत्वा कथा मां चिनोति स्म" इति कार्तिकः अपि अवदत्।

'चण्डु चॅम्पियन' इत्यस्य निर्माणं साजिदनाडियाडवाला, कबीरखान च संयुक्तरूपेण निर्मितम् अस्ति । एतत् चलच्चित्रं जूनमासस्य १४ दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति।