असम-नगरस्य निवासी मुम्बई-नगरे जन्म प्राप्य (३१) कतार-वायुसेवा-संस्थायां कतिपयवर्षपर्यन्तं भण्डारीरूपेण कार्यं कृतवती, ततः परं अभिनेत्री भवितुं करियरं परिवर्तयति स्म ।

शनिवासरे ओशिवारानगरे तस्याः गृहात् निर्गतस्य दुर्गन्धस्य शिकायतया एकेन दलेन द्वारं भग्नं कृत्वा तस्याः आंशिकरूपेण विकृतं जीर्णं च शरीरं दृष्टम् इति पुलिसैः उक्तम्।

सा गुरुवासरे (जून ६ दिनाङ्के) आत्मनः लम्बनं कृतवती इति कथ्यते, परन्तु प्रतिवेशिनः दुर्गन्धस्य शिकायतया एव विषयः प्रकाशितः

तस्याः मोबाईलफोनाः, केचन डायरीः, औषधानि, अन्ये च व्यक्तिगतवस्तूनि किरायेण गृहीतेन फ्लैट् मध्ये जप्त्वा आकस्मिकमृत्युप्रतिवेदनं पञ्जीकृतवन्तः।

पश्चात् ते तस्याः शरीरं शवपरीक्षायै स्थानान्तरितवन्तः यत् गोरेगांवनगरस्य बीएमसी-सिद्धार्थ-अस्पताले कृतम्, यस्य विवरणम् अद्यापि न ज्ञायते ।

तस्याः मर्त्यशरीराणि तस्याः एकस्य मित्रस्य व्यावसायिकसहकारिणः च ए.एन. पाठकः, या एकस्य गैरसरकारीसंस्थायाः माध्यमेन स्वस्य अन्तिमसंस्कारस्य आयोजनं कृतवती, येषां आयोजनं रविवासरे अभवत्।

केषाञ्चन समाचारानुसारं मलाकी अवसादस्थितौ इति कथ्यते यदा तस्याः मातापितरौ गतमासे तस्याः दर्शनार्थं गतवन्तौ गतसप्ताहे असमदेशं प्रति प्रस्थितौ, तस्याः अन्त्येष्टौ उपस्थितौ न शक्तौ।

मालाकी 'द ट्रायल', 'तीखी चटनी', 'देखी उण्डेखी', 'चरमसुख' इत्यादिषु अनेकेषु चलच्चित्रेषु/शो/जालश्रृङ्खलासु अभिनयम् अकरोत् ।

तस्याः अप्रत्याशितस्य निधनस्य वार्ता सामाजिकमाध्यमेषु आघातेन, अविश्वासेन, निराशेन च स्वागतं कृतवती यतः तस्याः स्मृतौ श्रद्धांजलिः प्रवहति स्म यतः बहवः जनाः तस्याः अभिनयकौशलं अनेकेषु परियोजनासु स्मरन्ति स्म