मुम्बई, आर्टिस्ट्स् देशस्य नागरिकाः सन्ति येषां अधिकारिणां उत्तरदायित्वं दातुं सर्वाधिकारः अस्ति इति दिग्गजनटः कमल हासनः अवदत्, सर्वकारे प्रश्नं कुर्वन्तः चलच्चित्रनिर्माणे "जोखिमः" अस्ति इति स्वीकृतवान्।

अभिनेता स्वस्य आगामिचलच्चित्रस्य "हिन्दुस्तानी २: शून्यसहिष्णुता" इत्यस्य ट्रेलर-विमोचनसमये एव वदति स्म, यस्मिन् सः भारते भ्रष्टाचारविरुद्धं युद्धं कृतवान् स्वतन्त्रतासेनानी-सजगता-परिणतस्य सेनापतिस्य भूमिकां पुनः निर्वहति

तमिलभाषायां "इण्डियन २: शून्यसहिष्णुता" इति शीर्षकेण आगामिनि चलच्चित्रं कमलस्य १९९६ तमे वर्षे निर्मितस्य हिट् चलच्चित्रस्य "इण्डियन" इत्यस्य उत्तरकथा अस्ति, यस्मिन् सः द्वयात्मके भूमिकायां दृश्यते स्म शङ्करः मताधिकारस्य द्वितीयभागस्य निर्देशनार्थं पुनः आगच्छति।

अद्यत्वे सर्वकारे प्रश्नं कुर्वन्ति इति चलच्चित्रं निर्मातुं कठिनं वा इति पृष्टः अभिनेता अवदत् यत् एषा समस्या ब्रिटिशयुगात् एव अस्ति।

"तदा अपि जनाः चलच्चित्रं निर्मान्ति स्म। वयं तादृशानि चलच्चित्राणि निर्मास्यामः, संस्थायाः शीर्षस्थाने कोऽपि अस्ति इति महत्त्वं नास्ति। तत् न केवलं चलच्चित्रनिर्माता, तानि प्रश्नानि पृच्छितुं नागरिकस्य अधिकारः एव।

"वयं कलाकाराः भवद्भ्यः एतावता जनानां प्रतिनिधित्वं कुर्मः। तालीवादनस्य कारणात् वयं मन्यामहे यत् वयं भवतः प्रतिनिधिः स्मः, अतः वयं साहसेन वदामः, गिलोटिनस्य विषये न चिन्तयित्वा। आम्, जोखिमः अस्ति, सर्वकारः क्रुद्धः भवितुम् अर्हति, परन्तु भवतः तालीवादनेन सः अग्निः निष्प्रभः भवति, अतः उच्चतरं कुरुत" इति कमलः अत्र पत्रकारैः उक्तवान्।

६९ वर्षीयः उक्तवान् यत् देशे व्याप्तस्य भ्रष्टाचारस्य दोषी न केवलं राजनेतारः, अपितु नागरिकाः अपि दातव्याः।

"भ्रष्टाचारस्य उत्तरदायी वयं सर्वे स्मः, अस्माभिः सर्वैः मनः परिवर्तयितव्यम्। अस्माकं मनः परिवर्तयितुं च सर्वोत्तमः समयः निर्वाचनकाले एव भवति। एते केवलं स्मरणाः एव यत् वयं कियत् भ्रष्टाः अभवमः... भ्रष्टाचारस्य कारणात् किमपि परिवर्तनं न जातम्। सर्वं भविष्यति।" सामूहिकविवेकस्य धन्यवादेन परिवर्तनं भवति" इति सः अजोडत्।

अभिनेता-चलच्चित्रनिर्माता अवदत् यत् सः महात्मागान्धिनः प्रशंसकः अस्ति चेदपि सहिष्णुतायाः विचारधारायाः सदस्यतां न लभते। कमलः २००० तमे वर्षे गान्धिनः हत्यायाः विरुद्धं निर्मितस्य "हे राम" इति चलच्चित्रस्य निर्देशनं च अभिनयं च कृतवान् ।

"अहं गान्धीजी इत्यस्य महान् प्रशंसकः अस्मि। ते वदन्ति यत् सः भवन्तं सहिष्णुतां शिक्षयति स्म, 'सहिष्णुतायाः विषये भवन्तः किं मन्यन्ते?' अहं वदामि अहं तस्य सहिष्णुताव्यापारस्य महान् प्रशंसकः नास्मि गान्धी जी मम नायकः परन्तु भवन्तः कम् सहन्ति, न तु मित्रम्।

"अहं इच्छामि यत् जगति मैत्री वर्धयेत्। भवन्तः यत् सहन्ति तत् शिरोवेदना एव। यत्किमपि समाजस्य कृते शिरोवेदना भवति, तस्य कृते भवतः शून्यसहिष्णुता भवितुमर्हति। औषधं अन्विष्य, तत् बहिः स्थापयतु" इति सः अवदत्।

काजल अग्रवालः, सिद्धार्थः, राकुलप्रीतसिंहः च प्रमुखभूमिकासु अभिनयम् अकुर्वन् "हिन्दुस्तानी २" १२ जुलै दिनाङ्के पर्दासु प्रदर्शितं भविष्यति ।